________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
६२७
स्कृभ्वस्तिभिोंगे। 'डाचि विवक्षिते द्वे बहुलम्' (वा ४६९७ )। 'नित्यमामेडिते डाचीति वक्तव्यम्' (वा ३६३८)। डापरं यदाप्रैडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः। पटपटाकरोति । अव्यक्तानुकरणात् किम् । ईषत्करोति । यजवरार्धात् किम् । श्रत्करोति । अवर-इति किम् । घरटघरटा करोति । त्रपटत्रपटाकरोति । 'अनेकाचः' इत्येव सूत्रयितुमुचि. तम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितो किम् । पटिति करोति । (२१२९) को द्वितीयतृतीयशम्बबीजात्कृषौ ५४५८॥ द्वितीयादिभ्यो डाच्स्यात्कृष एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य
-
द्वयजवरार्धम् । तस्मादित्यर्थः। कृभ्वस्तिभिः योगे इति। मण्डकप्लुत्या तदनुवृत्तरिति भावः । तथा च अनेकाच्यभागयुक्तादव्यक्तानुकरणात् शब्दात् कृभ्वस्तियोगे डान् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणात् डाचमुदाहरिष्यन् पटच्छब्दस्य द्विर्वचनमाह-डाचि विवक्षिते द्वे बहुलमिति । यद्यपि 'सर्वस्य द्वे इति प्रकरणे 'डाचि द्वे भवत इति वक्तव्यम्' इत्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परत इति नार्थी, तथा सति डाचि सति पटच्छदस्य द्विवचन, सति च द्विवंचने अर्धल्यानेकान्त्वात् डाजित्यन्योन्याश्रयापत्तेः। अतः डाचि विवक्षिते इत्याश्रितम् । एवञ्च डाचि विवक्षिते पटच्छब्दस्य द्विवंचने सति पटत पटत् इत्यस्यानेकाकाधंभागयुक्तत्वात् डाच सूपपादः । पटत् पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति-नित्यमानेडिते डाचीति । 'एकः पूर्वपरयोः' इत्यधिकारे पररूपप्रकरणे 'नादंडितस्यान्त्यस्य तु वा' इति सूत्र. भाष्ये इदं वातिकं पठितम् । डाचपरमिति । डान् परं यस्मादिति विग्रहः । पकार इति । तथा च पटपटत् आ करोति इति स्थिते डिवाष्टिलोपे पटपटाकरोतीति रूपमित्यर्थः । अवरेति किमिति । द्वयजर्धादित्येवास्त्वित्यर्थः। घरटघरटाकरोतीति । घरटत् इत्यव्यक्ता. नुकरणात् डाचि द्विवचने पररूपे टिलोपे रूपम् । द्वयजर्धादित्युक्त तु अर्धभागस्य घरटत् इत्यस्य बह्वच्कत्वाड्डाच न स्यादित्यर्थः । अनेकाच इत्येवेति । द्वयजवरार्धादित्यपनीय 'अव्यक्तानुकरणादनेकाचोऽनितो डान्। इत्येव सूत्रयितुमुचितमित्यर्थः । एवं होति । 'अनेकाचोऽनितो' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वात् डाच् सम्भवतीति 'डाचि परतो द्वित्वम्' इति वक्तुं शक्यमिति भावः। पटितीति । 'अव्यक्तानुकरणस्य' इति पररूपम् ।
कृशो द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृम एव योगे इति । कृष्ग्रहणात् कृन्वस्ति नुवर्तत इति भावः । 'मद्रात्परिवापणे इति यावत्कृन इत्यनुवर्तते। बहुलोक्तेरिति । 'डाचि बहुलं वे भवतः' इति बहुलग्रह
For Private and Personal Use Only