________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६
Acharya Shri Kailassagarsuri Gyanmandir
[ तद्धिते स्वार्थिक
>
सम्पदा तु वाक्यमेव | अग्निसात्सम्पद्यते, अग्निसाद्भवति शस्त्रम्, अग्नीभवति । जलसात्सम्पद्यते, जलीभवति लवणम् । एकस्या व्यक्तः सर्वावयवावच्छेदेनान्यथाभावः कार्यम् । बहूनां व्यक्तीनां किञ्चिदवयवावच्छेदेनान्यथात्वं स्वभिविधिः । (२१२५) तदधीनवचने ५|४|५४ ॥ सातिः स्यात्कृभ्वस्तिभिः सम्पदा च योगे । राजसात्करोति, राजसात्सम्पद्यते । राजाधीनमित्यर्थः । ( २१२६) देये त्रा च ५|४|५५ ॥ तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति । विप्रत्राकरोति । विप्रत्रासम्पद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् । (२१२७) देवमनुष्य पुरुष पुरुमत्येभ्यो द्वितीयासप्तम्योर्बहुलम् ५|४|५६ || एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुकोतेरन्यत्रापि । बहुत्रा जीवतो मनः । (२१२८) अव्यक्तानुक रणादूयजवरार्धादनिती डाच् ५४५७॥ द्वयच् अवरं न्यूनम् तु ततो न्यूनम् ' अनेकाच्' इति यावत् । तादृशमर्ध यस्य तस्माड्डाच्स्याभिश्चेति । अभिविधावित्यस्य विवरणम् - व्याप्ताविति । पक्ष इति । सातिप्रत्ययाभावक्षे कृभ्वस्तियोगे पूर्वेण चिचः, सम्पदा योगे तु सातेरभावे वाक्यमेव, नतु च्चिः, कृस्वस्तियोग एव तद्विधानादित्यर्थः । सम्पदा योगे उदाहरति-अग्निसात्सम्पद्यत इति । कृभ्वस्तियोगे उदाहरति- अग्निसाद्भवति शस्त्रमिति | अग्निसात्करोति अग्निसात्ल्यादित्यप्युदाहार्यम् । कात्स्न्यभिविध्योर्विशेषमाह - एकस्या व्यक्तेरित्यादिना । तदधी - नवचने । शेषपूरणेन सूत्रं व्याचष्टे - सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृतमिति भावः । देये त्रा च । तदधीनवचन इत्येवानुवर्तते । कृभ्वादियोगे इति । कृभ्वस्तिभिः : सम्पदा च योगे इत्यर्थः । देवमनुष्यपुरुष पुरुमत्येभ्यो द्वितीयासप्तम्योर्बहुलम् । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मर्त्य इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् ॥ 'साती'ति 'कृभ्वस्तितयोगे' इत्यपि निवृत्तम् । देवत्रा वन्दे रमे बेति । देवान् वन्दे, देवेषु रमेवेत्यर्थः । मनुष्यत्रा पुरुषत्रा । पुरुशब्दो बहुलपर्याय: । पुरुत्रा, मर्त्यत्रा । श्र न्यत्रापीति । देवादिभ्योऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनः बहुषु विषयेषु गच्छति बहून् व्याप्नोतीत्यर्थः ।
1
1
व्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णविशेषाः न व्यज्यन्ते सः अव्यक्तो ध्वनिः । तस्यानुकरणम् अव्यक्तानुकरणम् । द्वयजवराधंशब्दं व्याचष्टे - द्यजिति । द्वाaat यस्येति विग्रहः । अवरशब्दं व्याचष्टे - न्यूनमिति । द्वयजेव अवरं न्यून सङ्ख्याकमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति । एकाचकमित्यर्थः । फलितमाह - अनेकाजिति यावदिति । तादृशमर्धमिति । अनेकाच्कम् अर्धं भागः यस्य तत्
सिद्धान्तकौमुदी
For Private and Personal Use Only
>
न