________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
४२५
'रीकृतः' (सू १२३ ४ )। मात्रीकरोति । (२१२१) मरुमनश्चक्षुश्चेतोरहोरजमालोपश्च ५४५१॥ एषा लोपः स्यात् विश्व । अरूकरोति । उन्मनी. स्यात् । उच्चस्करति । उच्चेतीकरोति । विरहीकरोति। विरजीकरोति । (२१२२) विभाग साति कात्म्य'।४ ५२॥ विविषये सातिर्वा स्यात्साकल्ये। (२१५३) सात्पदायोः ८३११॥ सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रममिः सम्पद्यतेऽग्निसाद्भवति । अनीभवति । महाविभाषया वाश्यमपि । कात्स्न्य किम् । एकदेशेन शुक्लीभवति पटः ।(-१२४) भाभिविधौ सम्पदा च ।।४। ५३॥ सम्पदा कृस्वस्तिभिश्च योगे सातिर्वा स्याद्वयाप्ती । पक्षे कृभ्वस्तियोगे चिः। अस्विति । दीर्घतदभावाभ्यां रूपद्वमिति शेषः। प्रामाणिकत्वादुभयमप्यादर्तव्य. मिति भावः। ननु शिष्टानगीकारात् कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि। मातृशब्दात विप्रत्यये विशेषमाह-रोड़त इति । __अर्मनश्चक्षः । एषामिति । अरुस् , मनस् , चक्षुस् , चेतस्, रहस् , रजस इत्ये. तेषामित्यर्थः । पूर्वेणैव प्रत्ययसिद्धेस्तत्सन्नियोगेन अन्त्यलोप इह विधीयते। अरूकरोतीति । अनरुः अरुः सम्पद्यते तत् करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्य 'चौचा इति दीर्घः । उन्मनीकरोतीति । अनुन्मना, उन्मनाः सम्पद्यते तं करोतीत्यर्थः । च्वौ अ. न्त्यलोपः, ईत्वं च । उच्चस्करोतीति । अनुच्चक्षुः उच्चक्षुः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः दीर्घश्च । उच्चेतीकरोतीति। अनुच्चेताः उच्चेताः सम्पद्यते, तं करोतीत्यर्थः । च्चो अन्त्यलोपः, ईत्त्वं च। विरहीकरोतीति । रहो विजनप्रदेशः, विशिष्ट रहो विरहः । अविरहो विरहः सम्पद्यते तत् करोतीत्यर्थः । च्वौ अन्त्य. लोपः ईत्त्वं च । विरजीकरोतीति । अविरजाः विरजाः सम्पद्यते तं करोतीत्यर्थः । अन्त्य. लोपे अस्य च्वौ ईत्त्वं च । विभाषा साति । सातीति लुप्तप्रथमाकम् । विविषये इति । अभूततद्भावे सम्पद्यकर्तरि कृभ्वस्तियोगे इत्यर्थः। सात्पदायोः। शेषपूरणेन सू व्याचष्टेसम्य षत्वं न स्यादिति । सातेरवयवस्य पदादेश सस्य षत्वं न स्यादित्यर्थः । 'न स्परसुपि' इत्यतो नेति 'अपदान्तस्य' इत्यतो मूर्धन्य इति चानुवर्तत इति भावः । पदा. देरुवाहरति-दधि सिञ्चतीति । पिचिधातोः 'धात्वादेः षासः इति षस्य सः। तस्य 'आदेशप्रत्यययोः' इति षत्वे प्राप्ते अनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः । अग्निसादित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्ते अनेन निषेधः। अग्नी. भवतीति । विप्रत्यये 'ध्वौ च' इति दीर्घः । महाविभाषयेति । 'समर्थानाम्' इत्यतो वाग्रहणानुवृत्तेरित्यर्थः । महाविभाषया सिद्धे इह विभाषाग्रहण तु अपवादेन मुक्त औत्सर्गिकच्चेः समावेशार्थम् । अभिविधौ सम्पदा च । चकार: कृभ्वस्तिसमुच्चयार्थः । तदाह-सम्पदा कृभ्वरित.
For Private and Personal Use Only