________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
एतच्च 'अव्ययीभावश्च' (सू ४५१) इति सूत्रे भाष्ये उक्तम् । (२११६) क्य
च्याश्वा४१५२॥ हलः परस्यापत्ययकारस्य लोपः स्यात्क्ये च्चो च परतः । गार्गीभवति । (२१२०) च्वौ च ७।४।२६॥ च्चौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । 'अव्ययस्य दीर्घत्वं न' इति केचित् , तन्निर्मूलम् । 'स्वस्ति स्यात्' इति तु महाविभाषया च्वेरभावात्सिद्धम् । 'स्वस्तीस्यात्' इत्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तीन भिधानात् विरेव नोत्पद्यत इत्य स्तु। तस्मात् विप्रत्ययः, चकार इत् इकार उच्चारणार्थः । तस्मिन्परे अकारस्य ईत्वम् । 'वेरपृक्तस्य' इति वकारलोपः। कृष्णीति ईकारान्तमव्ययम् । ब्रह्मोभवतीति । अब्रह्म ब्रह्म सम्पद्यमानं भवतीत्यर्थः। ब्रह्मन्शब्दात् विः। अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वानलोपः। ईत्वमिति भावः । अत्यन्तस्वाथिकानामेव प्रातिपदिकादुत्पत्तिः नतु सुबन्तादिति नियमः । अतो न च्वेः प्रातिपदिकादुत्पत्तिः। किन्तु सुबन्तादेवेति बोध्यम् । अत एव अगौौः समपद्यत गोऽभवदित्यत्र व्यन्तस्य गोशब्दस्य 'एडः पदान्तात्' इति पररूपमुदाहृतं भाष्ये सङ्गच्छत इत्यलम् । _ गङ्गीस्यादिति । अगङ्गा गङ्गात्वेन सम्पद्यमाना स्यादित्यर्थः । 'अस्य च्वौ' इति ईत्त्वम् । दोषाभूतम् अहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते । इह तु रा. त्रिरित्यर्थे वर्तते । अदोषाभूतमहः बहुलमेघावरणान्धकारात् दोषाभूतमित्यर्थः । दि. वाभूता रात्रिरिति । दिवेत्याकारान्तमव्ययम् अहनीत्यर्थे । इह तु महरित्यर्थे वर्तते । चन्द्रिकातिशयवशात अहभूतेत्यर्थः । ननु 'अव्ययस्य च्वावीत्त्वं न' इति वार्तिकम् 'अस्य च्वौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह -एतच्चेति । गार्गीभवतीति वक्ष्यनाह-क्यच्च्योश्च । 'अल्लोपोऽनः" इत्यस्मात् लोप इति, 'हलस्तद्धितस्यः इत्यस्मात् हल इति, 'सूर्यतिष्या इत्यतः य इति, 'आपत्यस्य च' इत्यस्मात् आपत्यस्येति चानुवर्तते । तदोह-हलः परस्येति । गागी भवतीति । अगाग्र्यो गायः सम्पद्यमानो भव. तीत्यर्थः । यजन्तात् च्वौ यकारस्य लोपः । वेर्लोपः । यकारस्य तु 'आपत्यस्य च इति लोपो न सम्भवति, ईकारेण व्यवधानात् । 'हलस्तद्धितस्य' इत्यपि न सम्भ. वति । तस्य ईति अर्थवत्येव विधानात् । अतो वचनमिति भावः। अथ शुचीभवतीति वक्ष्यन्नाह-चौ च । दीर्घः स्यादिति । 'अकृत्सार्वधातुकयो' इत्यतः तदनुवृत्तेरिति भावः। अव्ययस्येति । अव्ययस्य 'चौ च' इति दी? नत्यर्थः । तेन स्वस्ति स्यादित्यत्र च्वौ न दीर्घ इति भावः । तन्निर्मूलमिति । भाष्यादावदृष्टत्वादिति भावः। तहि स्वस्ति स्यादिति न स्यात् दीर्घप्रसङ्गादित्यत माह-स्वस्तिस्यादिति स्विति । ननु महाविभाषया दीर्घाभावे स्वस्ति स्यादिति सिद्धावपि कदाचित् स्वस्ती स्या. दिति दी| दुर्वार इति शङ्कते-स्वस्तीस्यादित्यपि पक्षे स्यादिति । इष्टापत्तिरित्याह
For Private and Personal Use Only