________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
१२३
अर्जुनस्य कर्णस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा । (२११६) रोगाच्चापनयने ५।४।४६॥ रोगवाचिनः षठयन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति । (२११७) कृभ्वस्तियोगे सम्पद्यकर्तरि त्रिः ५।४।५०॥ 'अभूतद्भाव इति वक्तव्यम्' ( वा ३३४० ) विकारात्मतां प्राप्नुवत्या प्रकृतौ वर्तमानाद्विकारशब्दात्स्वाथै चिर्वा स्यात्करोत्यादिभिर्योगे। (२११८) मस्य च्चौ ७। ४॥३२॥ अवर्णस्य ईत्स्यात् चौ। वेर्लोपः । च्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः सम्पद्यते, तं करोति-कृष्णोकरोति । ब्रह्मोभवति । गङ्गीस्यात् । 'अव्ययस्य च्वावीत्वं नेति वाच्यम्। ( वा ५०५२ ) । दोषाभूतम् अहः । दिवाभूता रात्रिः । तोऽभवन्निति । अर्जुनस्य पक्षे देवा आसन्नित्यर्थः। श्रादित्याः कर्णतोऽभवन्निति । सूर्याः कर्णस्य पक्षे आसन्नित्यर्थः । रोगाच्च । रोगस्य प्रतीकारः चिकित्सा। प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः ।
कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्पप्राप्तावित्यर्थः । एवञ्च यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमान विकाराभेदेन विवक्ष्यते, तत्रैवार्य प्रत्यय इति लभ्यते । सम्पद्यकर्तरीत्येकं पदम् । सम्पदनं सम्पद्यः । सम्पूर्वकाल्पदधातोरत एव निपातनादेव भावे कृत्संज्ञः शः, दिवादित्वात् श्यन् । सम्पद्यस्य कति षष्ठीसमासः । सम्पद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य सम्पत्तिरित्याकाङ्क्षायाम् , 'अभूततद्भावे' इति वातिकात् प्रकृतेर्विकाररूपेण सम्पत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, नतु प्रकृतिवाचकात्, व्याख्यानात् । तथा च फलितमाहविकारात्मतामित्यादिना । वर्तमानादिति । विकारवाचकशब्दस्य प्रकृती गोण्या वृत्त्या विद्यमानत्वं बोध्यम् । करोत्यादिभिरिति । 'डु कृज करणे, भूसत्तायाम् , अस भुवि इति धातुभिर्योगे सतीत्यर्थः । विप्रत्यये चकार इत्, इकार उच्चरणार्थः। अस्य च्वौ। ईत्स्यादिति । 'ई घ्राध्मो इत्यतः तदनुवृत्तरिति भावः । वेर्लोप इति । 'वेरपृक्तस्य' इत्यनेनेति शेषः । व्यन्तत्वादव्ययत्वमिति । 'ऊर्यादिच्चिडाचश्च' इति निपातत्वात् स्वरादिनिपातमित्यव्ययत्वमित्यर्थः। तद्धितश्चासर्वविभक्तिः' इत्यत्र 'शस्प्रभृतयः प्राक् समासान्तेभ्यः इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृयोगे उदाहरति-कृष्ण इति । वस्तुतः अकृष्णः सन् वेषादिना कृष्णभावं प्राप्नोतीत्यर्थः । तं करोतीति । अकृष्णं कृष्णरूपेण सम्पद्यमानं करोतीत्यर्थः । कृप्णीकरोतीति । अत्र वस्तुतः अकृष्णो नटः प्रकृतिभूतः। स तावत्कृष्णभावं विकारं प्राप्नुवन् सम्पद्यमानत्वात् सम्पद्यकर्ता भवतीति तत्राभेदारोपमवलम्ब्य वर्तमानः विकारभूतकृष्णवाचकः शब्दः ।
For Private and Personal Use Only