________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
-
द्वौ ददाति । कारकात् इत्येव । द्वयोईयोः स्वामी। (२१११) प्रतियोगे पञ्च. म्यास्तसिः ५४॥४४॥ प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्ता. तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । 'आद्यादिभ्य उपसङ्ख्यानम् (वा ३३३९) । भादौ आदितः । मध्यतः। अन्ततः। पृष्ठतः । पार्वतः। आकृतिगणोऽयम् । खरेण स्वरतः । वर्णतः । (२११२) अपादाने चाहीयरुहोः ५४॥४५॥ अपा. दाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः। अहीयरहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति । (२१५३) मतिग्रहाव्यथनक्षेपेवकतरि तृतीयायाः ५४४६॥ अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य प्रहोऽतिप्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृतेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे-वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तन निन्दित इत्यर्थः । अकर्तरि इति किम् । देवदत्तेन क्षिप्तः । (२११४) होयमानपापयोगाच्च ५४७॥ हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन होयते। वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि इति किम् । देवदत्तेन हीयते । (२११५) षष्ठ्या व्याश्रये ५४।४॥ षष्ठयन्ताद्वा तसिः स्यान्नानापक्षसमाश्रयणे । देवाः अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । गात् स्वार्थिकशसा समाधेयमित्यन्ये । __ प्रतियोगे । विहितेति । 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति प्रतेः कर्मप्रवचनीचत्वे तद्योगे 'प्रतिनिधिप्रतिदाने च यस्मात्' इति पञ्चमी विहितेत्यर्थः । प्रद्युन्नः कृष्णतः प्रतीति । कृष्णस्य प्रतिनिधिरित्यर्थः । श्राद्यादिभ्य इति । अयं सार्वविभक्तिकस्तसिः। अपादाने चाहीयरुहोः । अहोयरहोरिति छेदः । हीयते इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य हीयेत्यनुकरणम् । हीयरुहोः सम्बन्धि यन्न भवति तस्मिन्नपादाने इत्यर्थः । प्रतिग्रहाव्यथन । अतिक्रम्य ग्रह इति । लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्र. तीयमानत्वमित्यर्थः । चारित्रेणेति । चरित्रमेव चारित्रम् , तेन हेतुना इतरविलक्षण. त्वेन दृश्यते इत्यर्थः । फलितमाह-अन्यानतिक्रम्य वर्तत इति । 'व्यथ भयसञ्चलनयो। इति चलनार्थात् ल्युटि व्यथनशब्दः । तदाह-अव्यथनमनचलनमिति । क्षेपे इति । उदा. हियत इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच्च । हीयमानेति । हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह-क्षेपस्याविवक्षायामिति । तत्त्वकथने इत्यर्थः । षष्ठया व्याश्रये । नानापक्षसमाश्रयणे इति । सर्व. साधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः स्वीयत्वेन परिग्रहः । देवा अर्जुन
For Private and Personal Use Only