________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
पटः । कालिका शाटी । (२१०२) विनयादिभ्यष्टक् ५।४।३४॥ विनय एक वैनयिकः । सामयिकः । उपायाधस्वत्वं च' (ग सू १४४) भोपयिकः । (२१०३) वाचा व्याहृतार्थायाम्।४।३५॥ सन्दिष्टार्थायां वाचि विद्यमानाद्वाक्छब्दात्स्वार्थे ठक् स्यात् । 'सन्देशवाग्वाचिकं स्यात्' इत्यमरः । (२१०४) तयुक्ताकर्मणोऽण ५॥४॥३६॥ कर्मैव कामणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः । (२१०५) श्रोषधेरजातौ ५।४।३७॥ स्वार्थेऽण् । औषधं पिबति । अजातो किम् ओषधयः क्षेत्रे रूढाः । (२१०६) प्रशादिभ्यश्च ५।४।३८॥ प्रज्ञ एव प्राज्ञः । प्राज्ञा स्त्री। देवतः । बान्धवः । ( २१०७) मृदस्तिकन् ५।४।३६॥ मृदेव मृत्तिका । (२१०८) सस्नो प्रशंसायाम् ५।४।४०॥ रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना । उत्तरसूत्रे अन्यतरस्यांग्रहणान्नित्योऽयम् । (२१०६) बह्वल्पार्थाच्छ. स्कारकादन्यतरस्याम् ५।४।४२॥ बहूनि ददाति बहुशः । अल्पानि अल्पशः जाप्राप्तौ वचनम् । कालाच्च । द्वयमनुवर्तत इति । अनित्ये वणे रक्ते च वर्तमानात्स्वार्थे। कन्निति फलितम् । अनित्ये वणे उदाहरति-कालकं मुखं वैलक्ष्येणेति । लज्जासूयादि. नेत्यर्थः । रक्ते उदाहरति-कालकः पट इति । नील्यादिनेति शेषः । विनयादिभ्यः। उपायाद्भस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थ ठक् । प्रकृतेदीर्घस्य हस्वत्वं चेत्यर्थः । हस्वस्य हस्वविधौ वैयर्थ्यादीर्घस्येति गम्यते । वाचो व्याहृतार्थायाम् । इदम् अस्य वक्तव्यमिति दूतं प्रति योऽर्थ उच्यते स व्याहृतः । व्याहृतः अर्थों यस्या इति विग्रहः ।तदाह-सन्दिष्टार्थायामिति । तद्युक्तात् । सन्दिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तद. भिधायिनः कर्मन् शब्दात्स्वार्थ अणित्यर्थः । कमैव कामणमिति । अनिति प्रकृतिभा वान्न टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते । तदाहवाचिकं श्रत्वेति । ओषधेरजाती। औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमवादिद्वव्यसंसृष्टं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति। उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् । प्रशादिभ्यश्च । स्वार्थे अणिति शेषः । प्राज्ञ इति । प्रजानातीति प्रज्ञः, 'इगुपधज्ञा' इति कः। प्रज्ञशब्दात्स्वार्थे अण् । प्राशीति । अण्णन्तत्वात् डीप । प्रज्ञा अस्यास्तीति विग्रहे तु 'प्रज्ञाश्रद्धाभ्यः' इति णान्तात् टापि प्राज्ञेति रूपम् । __मृदस्तिकन् । मृदूशब्दात्स्वार्थे तिकनित्यर्थः । सलौ । प्रशस्तायां मृदि वर्तमानात् मृच्छब्दात्स्वार्थ स स्न एतौ प्रत्ययो स्त इत्यर्थः । रूपप इति । 'प्रशंसायां रूपा इति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः। वस्तुतस्तु 'ज्यादयः प्राग्वुनः' इत्यादिपरिगणितेषु अनयोः प्रत्यययोरन्तर्भावादनित्यत्वमेवानयोरुचितमित्याहुः ।
For Private and Personal Use Only