________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१ ]
बालमनोरमासहिता ।
लोहितान्मणौ ५|४|३०|| लोहित एव लोहितको मणिः । (२०६६) वर्णे चानित्ये ५|४|३१|| लोहितकः कोपेन । 'लोहिताल्लिङ्गबाधनं वा' (वा ३३२२) । कोहितिका-लोहिनिका कोपेन । (२१००) रक्ते ५|४|३२|| लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् । 'लिङ्गबाधनं वा' ( ३३२२ ) इत्येव । लोहितिकालोहिनिका शाटी । (२१०१) कालाच्च ५|४|३३|| 'वर्णे चानित्ये' (सू २०९९) ‘रक्ते' ( सू २१०० ) इति सूत्रद्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः
१६
1
वृक्ष वायाः, स एव यावकः 'यावोऽलक्तो द्रुमामयः' इत्यमरः । लोहितान्मयो । मणौ वर्तमानात् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । माणिक्यमयो मणिरेवेह मणिविंवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान् स्फटिकमणिस्तस्य तु 'रक्ते' इत्युतरसूत्रेण सिद्धम् । वर्णे चानित्ये । अनित्ये वर्णे विद्यमानात् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । अमण्यर्थमिदम् । लोहितकः कोपेनेति । देवदत्तादिरिति शेषः । कोपनि - मित्तकं देवदत्तादेर्लोहित्यमनित्यमेव, कोपाभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात् । तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, सवर्णः नित्य इत्यभिमतमिति न दोषः । स्यादेतत् । लोहिनिका लोहितिका वा कोपेनेति स्त्रियां रूपद्वयमिष्यते । तत्र लोहितशब्दात् 'वर्णादनुदात्' इति नत्वसन्नियोगशिष्टं ङीपं परत्वात् स्वार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टडीपो न प्रसक्तिः, कोपधस्वेन तोपधत्वाभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापि 'प्रत्ययस्थात्' इति इवे लोहितिकेत्येव स्यात्, न तु तत्र लोहिनिकेति । अत आह— लोहिताल्लिङ्गबाधनं वेति । वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाघो वा स्यादित्यर्थः । असति तु कना डीपो बाधे लोहिनीशब्दात् कनि 'asm" इति स्वे कन्नन्ताट्टापि लोहिनिकेति सिध्यति । सति तु कना ङोपो बाधे लोहिताशब्दात् कनि 'केऽणः' इति हस्वे टापि लाहितिकेति भवति । ननु 'ड्याप् प्रातिपदिकात' इत्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्धे व्यान्ग्रहणं ब्याबन्तादेव तद्धिताः भवन्ति, नतु ड्याभ्यां प्रागित्येवमर्थमित्युक्तम् । एवञ्च ङीपः प्राक् कनः प्रसक्ते रेवाभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु याग्रहणं न सम्बध्यते । न च सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकता यान्तादेव सुपि ततः कनि रूपसिद्धवचनमिदं व्यर्थमिति वाच्यम् । अत एव स्वार्थिकतद्वितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः ।
रक्ते । लाक्षादिना रक्त पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वे -
For Private and Personal Use Only