________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१८
-
सिद्धान्तकौमुदी [तद्धिते स्वार्थिक
- ध्यञ् । अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् । (२०६३) पादाभ्यां च ५।४।२५॥ पादार्थमुदक पाद्यम् । अयम् । 'नवस्य नू आदेशो नप्तनप्खाश्च प्रत्यया वक्तव्याः' ( वा ३३२७)। नूत्नम्-नूतनम्-नवीनम् । 'नश्च पुराणे प्रात्' ( वा ३३२८ ) । पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः चात्पूर्वोक्ताः । प्रणम्प्रत्नम्-प्रतनम्-प्रीणम् । 'भागरूपनामभ्यो धेयः' ( वा ३३३०)। भागधेयम् । रूपधेयम् । नामधेयम् । 'आग्नीध्रसाधारणाद' (वा ३३३४ )। आग्नीध्रम् । साधारणम् । स्त्रियां ली । भाग्नीधी। साधारणी। (२०६४) अतिथेगः । ४॥२६॥ तादर्थ्य इत्येव । अतिथये इदमातिथ्यम् । (२०६५) देवात्तल ५।४। २७॥ देव ऐव देवता । ( २०६६) अवेः कः ५।४।२८॥ अविरेवाविकः । (२०४७) यावादिभ्यः कन् ५।४।२६॥ याव एव यावकः । मणिकः । (२०४८) स्तुत्या चेत्युक्तं 'सास्य देवता' इत्यत्र । अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्यातिः । तदाह-पितृदेवत्यमिति । देवताशब्दस्य देवाः मनुष्याः पितरः असुराः रक्षांसि पिशाचाः इत्यादि श्रुतिपुराणादिप्रसिद्धजातिविशेषपरत्वे तु अत्राव्याप्तिः स्यादिति भावः । भाष्ये तु पितृदेवत्यमिति न सिध्यतीत्याक्षिप्य दिवेश्वर्यकर्मणो देवः तस्मा. स्वाथें तलिति समाहितम् । हविः प्रति पित्रादीनामीश्वरत्वं स्वामित्वम् । हविस्तु यजमानस्य स्वम् । तच्च यजमानेन अग्न्याशुद्देशेन त्यक्तं चेत्तदाग्नयादिस्वामिक भवितुमर्हति । अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविशेषात्मकमेव भाष्यरीत्यापि पर्यवस्यतीत्यलम् । पादार्घाभ्यां च । तादर्थं यदिति शेषः । अयमिति । अर्धार्थमुदकमिति विग्रहः । अर्घः पूजा । 'मूल्ये पूजाविधावः' इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः । नवीनमिति । नवशब्दात् खप्रत्यये, तस्य ईना. देशे, प्रकृतेन भावे, ओर्गुणः, अवादेशः । नश्च पुराणे प्रादिति । वातिकमिदम् । चात्पूर्वोक्ता इति। त्नप, तनप , ख इत्यर्थः । प्रोणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । आग्नीधेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् आग्नीध्रम् । ततः स्वार्थ अनि आग्नीध्रमेव । अनेकं प्रत्ययविशिष्टसम्बन्धं साधारणमुच्यते। ततः स्वार्थे अनि साधारणमित्येव । अविधेः प्रयोजनमाह-स्त्रियां ङीबिति । अतिथेयः । तादर्थे इत्येबेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुर्थ्यन्तात् ण्यः स्यादित्यर्थः। देवात्तल् । तादरें इति निवृत्तम् । अत्यन्तस्वार्थिकोऽयं तल् । देवतेति । स्वार्थिकत्वेन प्रकृति. लिङ्गातिक्रमात स्त्रीत्वम् । अवेः कः । अयमपि केवलस्वार्थिकः । 'अवयः शैलमेषाः इत्यमरः ।
यावादिभ्यः कन् । यावक इति । यवानामयं यावः ओदनादिः स एव यावकः । अल.
For Private and Personal Use Only