________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
४१७
पर्व । (२०६०) समूहवञ्च बहुषु ५॥४॥२२॥ सामूहिकाः प्रत्ययाः अतिदिश्यन्ते, चान्मयट् । मोदकाः प्रकृताः, मौदकिकम्-मोदकमयम् । शाष्कुलिकम्शष्कुलीमयम् । द्वितीयेऽर्थे मौदकिको यज्ञः-मोदकमयः। (२०६१) अनन्तावसथेतिहभेषजाया ५।४।२३॥ अनन्त एव भानन्त्यम् । आवसथ एक भावसथ्यम् । इतिह इति निपातसमुदायः। ऐतिह्यम् । भेषजमेव भैषज्यम् । (२०६२) देवतान्तात्तादयें यत् ५।४॥२४॥ तदर्थ एव तादयम् । स्वार्थे अपूपमय इति । प्रचुरोऽपूप इत्यर्थः । यवागूमयीति । प्रचुरा यवागूरित्यर्थः । टित्त्वात् कोविति भावः । द्वितीये इति । अधिकरणल्युटपक्षे इत्यर्थः । अन्नमयो यज्ञ इति । 'इष्टिषु दशौदनाः पशौ तं सोमसहस्रम्' इत्यादिवाक्यैरुच्यमानानि प्राचुर्यविशिष्टान्नानी. त्यर्थः। अस्वार्थिकत्वेन प्रकृतिलिङ्गत्वाभावाद्विशेष्यनिघ्नता । अपूपमयं पर्वेति । पर्वणि प्रचुराः अपूपाः कार्या इत्याधुच्यमानापूपाधिकरणं पर्वेत्यर्थः। अस्वार्थिकत्वाद्विशेष्यनिघ्नता। केचित्तु द्वितीयपक्षे वचनशब्दोऽधिकरणल्युडन्तः, प्रकृत्यों न विवक्षित इत्याहुः । तथा सति प्राचुर्यविशिष्टान्नायधिकरणं यज्ञ इत्येव बोधः, नतु उच्यमानत्वस्य बोधः।
समूहवच्च बहुषु । तत्प्रकृतवचने इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधि. कारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात् स्वार्थे समू. हवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिवधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात् समूहवत्प्रत्ययाः स्युरित्यर्थः । आद्य उदाहरति-मोदकाः प्रकृताः मौदकिकमिति । 'अचित्तहस्तिधेनोः' इति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाकुलिकमिति । शष्कुलयः प्रचुरा इत्यर्थः । पूर्ववठ्ठा , प्रकृतिलिङ्गातिक्रमश्च । द्वितीयेऽर्थे मौदकिको यश इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः। अनन्तावसथेतिह । अनन्त, आवसथ इतिह, भेषज एभ्यः स्वार्थे भ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तो नाशः । तस्याभावः अनन्तः । अर्थाभावे नञ्तत्पुरुषः, अर्थाभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गाव्यतिक्रमः। आवसथो गृहम् । निपातसमुदाय इति । स च उपदेशपारम्पर्ये वर्तते । तस्मात्स्वाथै ज्यः । 'पार. म्पर्योपदेशे स्यादै तिमितिहाव्ययम् । इत्यमरः । भैषज्यमिति । भेषजम् औषधम् , तदेव भैषज्यम् । 'भेषजौषधभैषज्यानि इत्यमरः ।।
देवतान्तात्तादर्थं यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थं उच्यते, तस्मै अर्य तदर्थः, ततः स्वार्थे चतुर्वर्णादित्वात् व्यजित्यर्थः । देवतान्तात्प्रातिपदिकात् यत्स्यात्प्रकृत्यर्थाथै वस्तुनि वाच्य इत्यर्थः । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्र
For Private and Personal Use Only