________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१ ]
बालमनोरमासहिता।
११५
-
१३॥ अनुगदतीत्यनुगादो । स एव आनुगादिकः । (२०८४) विसारिणो मत्स्ये ५४।१६॥ अण्स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः । (२००५) सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच ५।४।१७॥ अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः सङ्ख्याशब्दात्स्वार्थे कृत्वसुच्स्यात् । पञ्चकृत्वो भुङ्क्ते । सङ्ख्यायाः किम् । भूरिवारान्भुते । (२००६) द्वित्रिचतुभ्यः सुच् ५।४।१॥ कृत्वसुचोऽपवादः। द्विभुते। त्रिः। 'रात्सस्य' (सू०२८०)। चतुः। (२०८७) एकस्य तुल्यरूपाथें वर्तमानात् स्थानान्तात् छो वा स्यादिति यावत् । पितृस्थानीय इति । स्थानं पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्य. त्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः । अत्र तुल्य. त्वाप्रतीतेनच्छः । 'किमेत्तिङव्यय' इत्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् । 'अमु च च्छन्दसि' इति तु वैदिकप्रक्रियायां व्याख्यास्यते । अनुगादिनष्ठा । स्वार्थे इति शेषः । 'आमादयः प्राङ्मयटः' इत्युक्तेः ठगादयो नित्या एव प्रत्ययाः । अनुगादीति । 'सुप्यजातौ' इति णिनिः । प्रकृतिप्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविप्रहप्रदर्शनम् । आनुगादिक इति । 'नस्तद्धिते' इति टिलोपः । इह क्रमेण च 'स्त्रियाम्। इति 'अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते । विसारिणो मत्स्ये । 'अणिनुणः' हात पूर्वसूत्रात् अपिणत्यनुवर्तते । तदाह-अण् स्यादिति । मत्स्ये विद्यमानात् विसारिन्शब्दात् स्वार्थे अण् स्यादित्यर्थः । वैसारिण इति । 'इनण्यनपत्ये' इति प्रकृतिभावाहिलोपो न । सङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्यते, तदा चतुर्वारं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत-आभ्यावृत्तिजन्मेति । उपसर्गवशात् 'वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः । कृत्वसुचि चकार इत् । उकार उच्चारणार्थः । तद्धितश्चासर्वविभक्तिः' इत्यत्र तसिलादिषु परिगणनात् कृत्वोऽर्थानामव्य. यत्वम् । पञ्चकृत्वो भुङ्क्त इति । पञ्चत्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । स. ङख्यायाः किमिति । गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः । भूरिवारान् भुक्ते इति । भूरिशब्दो बहुशब्दपर्यायः । वारशब्दस्तु समभिव्याहृतक्रियापर्याप्ते काले वर्तते । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । बहुकालेषु कात्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं । त्वर्थादम्यते । तथा च वारशब्दोऽयं न गणनवाची। भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्यते । 'बहुगणवतुडति सङ्ख्या' इत्यत्र बहुग्रहणेन तत्प. र्यायश्व असङ्ख्यात्वबोधनात् । अतोऽत्र न कृत्वसुच् ।
द्वित्रिचतुर्थ्यः। क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत् , उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते इत्यनुषज्यते। रादिति । चतुरशब्दात् सुचि चतुर् स् इति स्थिते 'रात्सस्य' इति सकारस्य लोपे चतुरिति रूफ.
For Private and Personal Use Only