________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
स्याद्वा स्वार्थे । प्राक्-प्राचीनम् । प्रत्यक्-प्रतीचीनम् । अवाक्-अवाचीनम् । 'नि. कृष्टप्रतिकृष्टावरेफयाप्यावमाधमा' इत्यमरः । अर्वन्तमञ्चतीति अर्वाक्-अर्वाचीनम् । अदिविस्त्रयाम् किम् । प्राची दिक् । उदीची दिक। दिग्ग्रहणम् किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणम् किम् । प्राचीनं प्रामादाम्राः । (२००१) जात्यन्ताच्छ ब. न्धुनि पा४॥ ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जाते. व्यंजकं द्रव्यं बन्धु । (२००२) स्थानान्ताद्विभाषा सस्थानेनेति चेत् ५।४। १०॥ सस्थानेन तुल्येन चेत्स्थानान्तमर्थवदित्यथः। पित्रा तुल्यः पितृस्थानीयःपितृस्थानः। संस्थानेन किम् गोस्थानम् । (२०८३) मनुगादिनष्ठक ५।४।
नञ्तत्पुरुषः । तदाह-अदिकस्त्रीवृत्तेरिति । प्रागिति । 'अञ्चे का इति लुप्तास्तात्यन्तमिदम् । प्राचि देशे इत्यर्थे प्राचीनमिति खान्तमिदं स्वभावादाधेयपरम् । स्वभा. वादेव सामान्ये नपुंसकमेकवचनान्तत्वं च । इदं तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याहृतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थि. तविशेष्यलिङ्गत्यागे मानाभावात् प्राचीना आम्राः, प्राचीना वाटी, प्राचीनं वन. मिति भवतीत्याहुः । अवन्तमञ्चतीति वक्ष्यन अर्वच्छब्द विवृणोति-निकृष्टेति । अमरवाक्यमिदम् । प्राची दिगिति । लिङ्गविशिष्टपरिभाषया प्राप्तिः । दिग्ग्रहणं किमिति । अस्त्रियामित्येतावतैव प्राची दिगित्यत्रातिप्रसङ्गनिरासात्कि तेनेति प्रश्नः । अव्याप्तिपरिहारार्थमित्याह-प्राचीना ब्राह्मगीति । नेयं दिपा स्त्री, किन्तु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणं किमिति । अदिशीत्येतावतैव प्राचीना ब्राह्मणीत्यत्रा. व्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह-प्राचीनं ग्रामादाम्रा इति । स्थानिवत्सूत्रभाष्ये अयं प्रयोगः स्थितः । अत्र प्राच्या दिशीत्यर्थं लुप्तास्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वात् अस्त्रीति खो भवेत्येवेति भावः।।
जात्यन्ताच्छ बन्धुनि। छेति लुप्तप्रथमाकम् । जातिशब्दान्तात् प्रातिपदिकाद्वन्धुनि वर्तमानात् स्वाथें छप्रत्ययः स्यादित्यर्थः । बन्धुशब्दो द्रव्यवाचीति वक्ष्यति । तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम् । ब्राह्मणजातीय इति । ब्राह्मणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः। ब्राह्मणजातिः शोभनेति । ब्राह्मणत्वजातिरित्यर्थः । बध्यते ब्राह्मणत्वादिजातिय॑ज्यतेऽस्मिस्निति बन्धु द्रव्यम् । 'शस्वृ. स्निहि' इत्यादिना अधिकरणे उप्रत्ययः । तदाह-जातेयंअकं द्रव्यं बन्विति । आठप
यस्तु बन्धुशब्दो नेह गृह्यते, बन्धुनीति नपुंसकनिर्देशादिति भावः । स्थानान्तात् । सस्थानेनेत्यस्य विवरणं तुल्येनेति । इतिशब्दादर्थवदिति लभ्यते । तुल्यरूपेणार्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्तात् छो वा स्यादित्यर्थः ।
For Private and Personal Use Only