________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
११
५४१॥ लोपवचनमनैमित्तिकस्वार्थम् । अतो न स्थानिवत् । 'पादः पत्' (सू ४१४ )। तद्धिताथै-' (सू ७२८) इति समासे कृते प्रत्ययः । वुकयं नियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् । 'पादशतग्रहणमनर्थकम् , अन्यत्रापि दर्शनात्' (वा ३३१४ )। द्विमोदकिकाम् । (२०१४) दण्डव्यवस'. योश्च पा४:२॥ वुनस्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिको व्यवसृजति ददातीत्यर्थः । (२०७५) स्थूलादिभ्यः प्रकारवचने कन् ५४॥३॥ जातीयरोऽपवादः । स्थूलकः । अणुकः । 'चञ्चबृहतोरुपसङ्ख्या.. नम्' (वा ३३१५)। चञ्चत्कः। बृहस्कः । 'सुराया अहो' ( ग सू १३०)। जित्यौ, अभिजितः, विदभृतः इत्यादौ अभिजिद्विदभृत्यादिविहितस्य यत्रो लुगिति भावः। इति तद्धिते पञ्चमाध्यायस्य तृतीयपादः समाप्तः ।
अथ पञ्चमाध्यायस्य चतुर्थपादप्रारम्भः । पादशतस्य संजयादेवीप्सायां वुन् लोपश्च । पादश्च शतं चेति समाहारद्वन्द्वात् लोपापेक्षया षष्ठी। वुन्प्रत्ययापेक्षया तु सा पक्षम्यर्थे । सङ्ख्यावाचकशब्दपूर्वकात् पादशब्दात् शतशब्दाच्च वीप्साविशिष्टार्थवृत्तः स्वाथें वुन्प्रत्यय: स्यात् , प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः । ननु वुनः अकादेशे सति 'यस्येति च इत्येव लोपसिद्ध रिह लोपविधिय॑र्थ इत्यत आह-लोपवचनमनैमित्तिकस्वार्थमिति । 'यस्येति च' इति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् पादः पत्' इति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाप्रसक्तेः पदावो निर्बाध इति भावः। तद्धितार्थ इति । नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थामावात्कयमिह तद्धितार्थ इति समास इति वाच्यम् , दुनो द्योतकतया घोत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति। स्वभावादिति भावः । द्विशतिकामिति । द्वे द्वे शते ददातीति विग्रहः । पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथम्, पादशतभिन्न व्यावृत्त्यर्थत्वादित्यत माह-अन्यत्रापि दर्शनादिति । तदुदाहृत्य दर्शयति-द्विमोदकिकामिति । द्वौ द्वौ मोदको ददातीतिाविग्रहः । दण्डब्यवसः योश्च वुन् म्यादिति । सड्डन्यादेः पादशतात् दण्डव्यवसगयोर्गम्ययोवून् स्यात्प्र. कृतेरन्तलोपश्चेत्यर्थः । दण्डनं दण्डः । बलात्कृत्य द्रव्यग्रहणम् । व्यवसों दानम् । नन पण सिद्ध किमर्थमिदमित्यत आह-अवीप्सार्थमिति । द्वौ पादौ दण्डित इति । बलात्कृत्य माहित इत्यर्थः ।
स्थूलादिभ्यः । प्रकारो भेदः सायं च । व्याख्यानात् । तद्वति वर्तमानाद्यथायोगं कमित्यर्थः । जातीयपरोऽपवाद इति । एतेन अयमपि तद्वदेव प्रकारवति भवति, नतु प्रकारमात्रे इति सूचितम् । चश्नक इति । चञ्चधातुश्चलने । अचञ्चन्नपि यश्चञ्चन्निव
For Private and Personal Use Only