________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते स्वार्थिक
|
पार्शौ । पर्शवः । यौधेयः । यौधेयो । यौधेयाः । (२०७२) अभिजिद्विदभृच्छाला च्छुखावच्हमीदुर्गावच्छ्रुपदणो यञ् ५।३ ११८ ॥ अभिजिदादिभ्योऽण्णन्तेभ्यः स्वार्थे यस्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावत्यः । शैखावत्यः । शामीवत्यः । और्णवत्यः । श्रीमत्यः । ( २०१५ ) ज्यादयस्तद्राजाः ५।३ | ११६ ॥ पूगाञ्ज्य:-' (सू२०६६ ) इत्यारभ्य उक्ता एतत्सज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः, कपोतपाकाः कौब्जायनाः ब्राघ्नायनाः इत्यादि । (२०७३) पादशतस्य सङ्ख्या देवीप्सायां वुन्लोपश्च
3
9
"
"
त्यसङ्घविवक्षायामनेन अणिति भावः । पर्शव इति । अपत्यसङ्घबहुत्व विवक्षायां प्रकृतस्याणोऽपि तद्राजत्वाल्लुक् 'ज्यादयस्तद्वाजाः' इति वक्ष्यमाणत्वादिति भावः । यौधेय इति । युधाशब्दादपत्येऽर्थं 'द्वयचः' इति ढक् । तदन्तादपत्यसङ्घविवक्षायामनेन अञ् । जिवम् आदात्तत्व फलकम् । यौधेया इति । अपत्यसङ्घबहुत्वविवक्षायाम् 'तद्राजस्य' इत्यत्रो लुक् । 'कितः' इत्यन्तोदात्तं फलम् । श्रभिजिद्विदभृत् । अभिजित्, विदभृत् शालावत् शिखावत् शमीवत्, ऊर्णावत् श्रुमत् एषां समाहारद्वन्द्वात् पञ्चम्या लुक् । अण इति प्रत्ययत्वात् तदन्तग्रहणम् । तदाह - श्रभिजिदादिभ्य इति । अत्र 'आयुधजीविसङ्घादिति निवृत्तम्' इति वृत्तिः । श्रभिजित्य इति । अभिजितोऽपत्यम् अभिजितः । अपत्येऽण् । अभिजित एव अभिजित्यः । वैदभृत्य इति । विदभृतोऽपत्यं वैदभृतः । स एव वैदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः । शैखावस्य इति । शिखावतोऽपत्यं शैखावतः स एव शैखावत्यः । शामीवत्य इति । शमीवतोऽपत्यं शामीवतः स एव शामीवत्यः । श्रवत्य इति । ऊर्णावतोऽपत्यमौर्णावतः स एव और्णावत्यः । श्रमत्य इति । श्रमतोऽपत्यं श्रामतः, स एव श्रौमत्यः । अत्र अभिजिदित्यादिशब्देषु यजः स्वार्थिकतया गात्रार्थकत्वादाभिजित्यस्यार्यामिति विग्रहे 'गोत्रचरणात्' इति वुजि 'आपत्यस्य च' इति यलोपे अभिजितक इति भवति । 'अपत्याणन्तेभ्य एवायं यञ् । तेन अभिजितो मुहूर्त इत्यादौ न यज्' इति भाष्ये स्पष्टम् ।
"
I
व्यादयस्तद्रागः । लोहितध्वजा इति । 'पूगात्' इति विहितस्य व्यस्य तद्राजत्वात् बहुत्वे लुक् । कपोतपाका: कौआयनाः बाध्नायनाः इति । ' व्रातच्फञोः' इति विहितस्य ज्यस्य लुक् । इत्यादीति । क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः । आयुधजीवीत टो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दामनीयौ, दाम. नयः, कौण्डोपरथाः इत्यादौ ' दामन्यादित्रिगर्तषष्टशत्' इति छस्य लुक् । पार्शवः, पार्शवौ, पर्शवः, यौधेयाः इत्यत्र पर्वादियौधेयाद्यणजोर्लुक् । अभिजित्यः आभि
1
For Private and Personal Use Only