________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता।
808
द्रको। आयुध-इति किम् । मलाः । सङ्घ-इति किम् । सम्राट् । बाहीकेषु किम् । शबराः । अब्राह्मण-इति किम् । गोपालकाः । सालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् । (२०६८) वृकाट्टेण्यण ५।३।११५॥ मायुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः। मायुध इति किम् । जातिविशेषान्मा भूत् । (२०६४) दामन्यादिभिगर्तषष्ठाच्छ: ५।३।११६॥ दामन्यादिभ्यस्त्रिगर्तषष्टेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिगर्तः षष्ठी वर्गों येषां ते त्रिगर्तषष्ठाः।
'आहुस्निगर्तषष्ठांस्तु कोण्डोपरथदाण्डकी ।
क्रौष्टुकिर्जालमानिश्च ब्राह्मगुप्तोऽथ जालकिः ॥' दामनीयः । दामनीयौ। दामनयः। औलपि, औलपीयः। त्रिगर्त, कोण्डोपरथीयः । दाण्डकीयः । (२०७०) पवादियौधेयादिभ्योऽणऔ ५।३। ११७॥ आयुधजीविसधवाचिभ्यः एभ्यः क्रमादणौ स्तः स्वार्थे । पार्शवः ।
-
-
मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनां सध्यः । स एव मालव्यः । टित्वात् डीबिति । एवं च अखियामिति नात्र सम्बध्यंत इति भावः । तद्विशेषैति । व्याख्यानादिति भावः। वृकाट्टेण्यण । वृको नाम कश्चिदायुधजीविसङ्घः । स एव वाण्यः। आ. दिवृद्धिः । रपरत्वम् । जातिविशेषादिति । वृको नाम कश्चिन्मनुष्यखादी चतुष्पाजाति. विशेषः प्रसिद्धः । तस्मान्नेत्यर्थः । दामन्यादि। दामनिः आदिर्यस्य दामन्यादिः। त्रिगर्तः षष्ठो यस्य वर्गस्य सः त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगर्तषष्टश्चेति समाहारद्व. न्द्वात्पञ्चमी । फलितमाह-दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्व. गाः, तत्र षष्ठस्त्रिगतः वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत् । के ते त्रिगर्तपष्ठा इत्यत आह-आहुरिति । कोण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राह्मगुप्तः, जालकिः इत्येतान् त्रिगर्तषष्ठीन् आहुरित्यर्थः। जालकिरिति त्रिगर्तस्य नामान्तरम् । एतेषु षटम कौण्डोपरथब्राह्मगुप्तशब्दौ शिवायणन्तौ। शेषः इअन्तः । दामादिगणमुदाहरतिदामनीय इति । दामनिरेव दामनीयः। श्रौलपीति । प्रकृतिप्रदर्शना । औलपीय इति । औलपिशब्दात् स्वाथें छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कोण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वाथें छः । दाण्डकीय इति । दाण्डकिशब्दात् स्वाथें छः। क्रौष्टुकीयः, जालमानीयः, ब्राह्मगुप्तीयः, जालकीयः इत्यप्युदाहार्यम् ।
पर्वादियौधेयादि । एभ्य इति । पर्यादिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव हति । पशुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचकादपत्येष्वयषु 'द्वयनमगध' इत्यण । ततोऽप.
For Private and Personal Use Only