________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
80%
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
भ्योऽण ५।३।१०७ ॥ शर्करेव शार्करम् । (२०६३) अङ्गुल्यादिभ्यष्ठक ५।३।१०॥ अङ्गुलीव पाङ्गुलिकः । भरुजेव भारुजिकः । (२०६४) एकशालायाष्ठजन्यतरस्याम् ५।३।१०४॥ एकशालाशब्दादिवाथै ठज्वा । पक्षे ठक । एकशालेव एकशालिलः-ऐकशालिकः । (२०६१) कर्कलोहितादीकक ५।३।११०॥ कर्कः शुक्लोऽश्वः। स इव कार्काकः। लौहितीकः स्फटिकः । (२०६६) पूगायोऽग्रामणीपूर्वात् ५।३।११२॥ इवार्थो निवृत्तः । नानाजातीयाः अनियतवृत्तयोऽर्थकामप्रधानाः सचाः पूगाः। तद्वाचकात्स्वार्थे ज्य: स्यात् । लोहितध्वज्यः। 'व्रातच्फजोरस्त्रियाम् (सू ११००) व्रातः। कापोतपाक्यः । फन् । कोजायन्यः । ब्राध्नायन्यः। (२०६७) आयुधजीवि सङ्घायट् बाहीकेष्वब्राह्मणराजन्यात् ५।३।११४॥ बाहीकेषु य आयु. धजीविसङ्घस्तद्वाचिनः स्वार्थे ज्यट । क्षौद्रक्यः । मालव्यः । टित्त्वान्टीप् । क्षौ. याथैः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह-अतर्कितेति ।
शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति । 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्य. तिवर्तन्ते' इति विशेष्यनिघ्नतेति भावः । अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् 'कृदिकारादक्तिनः' इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता।
भरुजेव भारुजिक इति । पूर्ववद्विशेष्यनिन्नता । एकशालायाः । पक्षे ठगिति । अन्यतर. स्यांग्रहणम् अनन्तरठकः समुच्चयार्थमिति भावः । ठज्वेत्येव सुवचम् । कर्कलोहितादीकक् । कर्कः शुक्लोऽश्व इति । अश्वपर्यायेषु 'सितः कर्कः' इत्यमरः । लौहितीकः स्फटिक इति । जपापुष्पादिसम्पर्कवशालोहित हवेत्यर्थः । पूगाळ्यः । इवाथों निवृत्त इति । व्याख्यानादिति भावः । अनियतवृत्तय इति । उद्वृत्ता इत्यर्थः । तद्वाचकादिति । पूगेति न स्व. रूपग्रहणम , व्याख्यानात्। ग्रामणीवाचकपूर्वावयवकभिन्नात् पूगवाचकादित्यर्थः । लौ. हितध्वज्यः इति । लोहिताः ध्वजाः यस्य पूगस्य स लोहितध्वजः, स एव लौहितध्व. ज्य: । व्रातच्फमोरस्रियामिति । इदं सूत्रम् 'गोत्रे कुमादिभ्यः' इत्यत्र प्रसङ्गादुपादाय व्याख्यातम् । व्रात इति । उदाहरणसूचनमिदम् । भारोद्वहनादिशरीरायासजीवनात् ना. नाजातीयानामनियतवृत्तीनां सयो व्रातः । कापोतपाक्य इति। कपोतान् पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः स एव कापोतपाक्यः। पचेः कर्तरि घञ्, 'चजोः कु. घिण्ण्यतोः' इति कुत्वम् । फमिति । उदाहरणसूचनमिदम् । कौआजन्य इति । 'गोत्रे कुमादिभ्यः' इति उफन् । आयन्नादेशः । ततः स्वार्थे अनेन भ्यः । एवं बाध्नायन्यः ।
आयुधजीवि । वाहीकेष्विति । वाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति । क्षुद्रको नाम कश्चिदायुधजीविनां बाहीकदेशवासिनां सङ्घः । स एव क्षौद्रक्यः । मालव्य इति ।
For Private and Personal Use Only