SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ४१] बालमनोरमासहिता । १०७ मासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमस. दृशश्चोरपमागम इति समासार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः । (२०६२) शकरादि. तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात् समासादिति विवक्षितमिति न दोषः । छःस्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः । इवाथै इति शेषः । पूगायः इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थकसमस्यमानयावत्पद. कात्समासादिवाथें छः स्यादिति लभ्यते। काकतालोयो देवदत्तस्य वध इति । काक: कश्चिदकस्मात् तालवृक्षस्य मूलं गतस्तालफलपतनान्मृतः । तथैव कश्चि दवदत्तः अकस्मान्निर्जनप्रदेशे क्वचिद्गतः चोरेण हतः तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकं, प्रत्ययार्थगतम् अन्यत्सादृश्यं च भासते। तथाहि-काकागमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र काकशब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः । तालशब्दस्तु तालपत. नसहशे चोरागमने लाक्षणिकः । काकागमनसहर्श देवदत्तागमन तालपतनसहर्श चोरागमनमिति च काकतालमिति समासाद्वोधः। यद्यप्यत्र काकतालशब्दयोः मि. लितयोरेकत्रान्वयाभावात् द्वन्द्वसमासो न सम्भवति, परस्परान्वयाभावेन असाम र्थ्याच्च । तथापि अस्मादेव विधिबलात् 'सुप्सुपा' इति समासः । तथाच काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः तदाह-इह काकतालसमागमसदृ. शश्चोरसमागम इति समासार्थ इति । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समामम इत्यर्थः । तदेवंविधात्समासात् काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्र. त्ययः । तत्र समासात्मककाकतालशब्दभूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वं, देवदत्तवधे चोरागमनकृते उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकमरणसदृशो देवदत्तम्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह-सत्प्रयुक्त इति । तादृशतालपतनप्रयुक्तेत्यर्थः । सदृश इत्यनन्तरं देवदत्तवध इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्धेतु कस्तालपतनकृतकाकमरणसदृश. श्चोरकृतो देवदत्तवध इत्येवं काकतालीयो देवदत्तवध इति समामाद्वोधः । एतदेवा. भिप्रेत्योक्तं भाष्ये 'काकागमनमिव तालपतनमिव काकतालम् । काकतालमिव काक. तालीयम्' इति । अत्र काकतालमिति इवार्थगभितकेवलद्वन्द्वात् न भवति इवान्तरार्थस्य सादृश्यान्तरस्याप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव कृपाणपतनमिव अजा कृपाणम् , तदिव अजाकृपाणीयः । अजाकृपाणसमागम पहशो देवदत्त. चोरसमागमः समासार्थः कृपाणपतनप्रयुक्ताजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्य For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy