________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२
सिद्धान्तकौमुदी
[ तद्धिते स्वार्थिक
सुरावर्णोऽहिः सुरकः । (२०७६) अनत्यन्तगतौ कात् ५|४|४ | छिनकम् । भिजकम् | अभिशकम् । ( २०७७) न सामिवचने ५|४|५|| सामिपर्याये उपपदे कान्तान्न कन् । सामिकृतम् । अधकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कम प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् । ( २०७८) बृहत्या आच्छादने ५|४|६|| कन्स्यात् । प्रावारोत्तरासौ समौ बृहतिका तथा' इत्यमरः । आच्छादने किम् । बृहती छन्दः । (२०७०) भषडक्षाशित ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः ५|४|७|| स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्निति
1
दृश्यते स चचत्कः । यथा स्पन्दमानस्वच्छजलमध्यवर्ती मणिः । बृहत्क इति । अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यसामविशेषो वा । सुराया श्रहाविति । गणसूत्रमिदम् | प्रकारवचने कन्निति शेषः । सुरायाः अहावेवेति नियमार्थमिदम् । सुरकइति । 'केऽण' इति ह्रस्वः । अनत्यन्तगतौ तात् । अत्यन्तगतिः अशेषावयवस. म्बन्धः, तदभावः अनत्यन्तगतिः, तस्यां गम्यमानायां कान्तात्कान्नत्यर्थः । छिन्नकमिति । किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः । न सामिवचने । वचनग्रहणं पर्यायलाभार्थमिति मत्वा आह- सामिपर्याये उपपदे इति । सामिकृतमिति । सामीत्यव्ययमधें । 'सामि' इति समासः । अर्ध कृतमिति । अधं कृतमिति कर्मधारयः । सामीत्यस्य क्रियाविशेषणत्वेन कारकत्वात् समुदायस्य क्तान्तत्वम्, कृदूग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । नन्विह अनत्यन्तगतेः प्रकृत्यवाभिहितत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायेन पूर्वसूत्रविहितस्य कनोऽप्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते - अनत्यन्त - गतेरिति । परिहरति- इदमेवेति । तथापीति पूर्वमध्याहार्यम् । ज्ञापयतीति । न ह्ययमनत्यन्तगताविति कनः प्रतिषेधः । किं तर्हि, अत्यन्तस्वार्थिकस्य कनः । तत्र च इदमेव ज्ञापकम् | अन्यथा तद्वैयर्थ्यादिति भावः । बहुतरकमिति । बहुतरमेव बहुतरकम् । भाष्ये तु इदं सूत्रं प्रत्याख्यातम् | 'तमबाद्यन्तात् स्वार्थे कन् वक्तव्यः' इति वचनेन यावादित्वाद्वा स्वार्थे कना बहुतरकं सुकरतरकमित्यादि सिद्धमिति तदाशयः । बृहत्या श्राच्छादने । कन् इति शेषः । बृहत्येव बृहतिका । उत्तरीयं वासः । तदाहद्वौ प्रावारेति । अमरवाक्यमिदम् |
1
1
षडक्षा | स्वार्थे इति । शेषपूरणमिदम् । अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्यः अध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः । अषडक्षोणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिः युक्तिभिः क्रियमाणं निर्धारणम् । अविद्यमानानि पट् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुवीहिः । 'बहुव्रीहौ सक्थ्यक्ष्णोः'
For Private and Personal Use Only