________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५]
बालमनोरमासहिता।
८३
(११२) शात् मा४४॥ शात्परस्य तवर्गस्य चुत्वं न स्यात् । विश्नः, प्रश्नः ॥ (११३) ष्टुना ष्टुः ४॥४१॥ स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते। पेष्टा । तीका । चक्रिण्डौकसे ॥ (११४) न पदान्ताहोरनाम्
४॥४२॥ 'अनाम्' इति लुप्तषष्ठोकं पदम् । पदान्ताहवर्गात्परस्यानामः स्तोः. ष्टुर्न स्यात् । षट् सन्तः । षट् ते। 'पदान्तात् किम् । ईट्टे । 'टोः किम् । सर्पि.
-
स्थिते, चवर्गयोगात् नकारस्य श्चुत्वं अकारः । शात् । न पदान्तादिति पूर्वसूत्रात् नेत्यनुवर्तते । स्तोःश्चुना श्चुरित्यतः तोरिति, चुरिति चानुवर्तते । नतु सकारः शकारश्च । शादिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम् । तदाह-शात्परस्येत्यादिना । विश्न इति । विच्छ गतौ । 'यज याच यत विच्छ प्रच्छ रक्षो नङ्' इति नङ् । छवो
शूदः इति छस्य शः । जिस्वान्न गुणः । अत्र शकारयोगात् तवर्गीयनकारस्य श्चुत्वेन जकारे प्राप्ते निषेधः । पूर्वसूत्रे चुना योगे इत्यत्रापि यथासङ्ख्याश्रयणे तु इह तवर्गीयस्य नस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तनिषेधो व्यर्थः स्यात् । एवञ्च अस्मादेव निषेधात् पूर्वसूत्रे चुना योगे इत्यत्र न यथासङ्ख्याश्रयणमिति विज्ञायते । प्रश्न इति । प्रच्छ जीप्लायाम् । पूर्ववत् नादि । अत्र 'अहिज्या' इति सम्प्रसारणं न । 'प्रश्ने चासनकाले' इत्यादिनिर्देशात् । अत्र वर्गपञ्चमानां नासिकास्थामाधिक्येऽपि तत्तद्वर्गीयैरस्ति सावर्ण्यमिति तुल्याल्यसूत्रे अवोचाम। ष्टुना ष्टुः । स्तोरित्यनुवर्तते । तदाह-स्तोरिति । अत्रापि स्थान्यादेशानां यथासख्यम् । नतु ष्टुयोगे इत्यत्र । रामषष्ठ इति । रामस् षष्ठ इति स्थिते षकारयोगात्। सस्य ष्टुत्वेन षः। अत्रापि ष्टुना योग इत्यत्र न यथासङ्ख्यमित्यस्य प्रयोजनं दर्शयितुं सकारस्य टवर्गयोगेऽपि उदाहरति-रामष्टीकत इति । टीकृ गतौ । तट्टीकेति । तस्य टीकेति विन. हः । तद् टीका इति स्थिते टुत्वेन दस्य डत्वे चर्वम् । चक्रिण्डौकस इति । ढोकृ गतौ । चक्रिन् ढौकसे इति स्थिते टवर्गयोगात् नस्य टुत्वेन णत्वम् ।
न पदान्तात् । अनामिति तोरित्यस्य विशेषणम् । ननु भिन्नविभक्तिकमेतत्कथं तद्विशेषणमित्यत आह-अनामिति लुप्तषष्ठीकमिति । नामवयवभिन्नस्येत्यर्थः । स्तोः ष्टुरित्यनुवर्तते । तदाह-पदान्तादित्यादिना । ईट्ट इति । 'ईड स्तुतौ' आत्मनेपदी। ई ते इति स्थिते, खरि चेति डस्य चर्वम् , ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात् परत्वेऽपि पदान्तात् परत्वाभावात् न टुत्वनिषेधः। सर्पिष्टममिति । सर्पिष्तमम् इति स्थिते स्वादिष्वसर्वनामस्थान इति अन्तर्वतिनी विभक्तिमाश्रित्य वा पदत्वात् , पकारस्य पदान्तत्वात्ततः परस्य तकारस्य टुत्वनिषेधो न भवति, पदान्तावर्गात्प. स्त्वाभावात् । न च षकारस्य 'शलाअशोऽन्ते' इति जश्त्वेन डकारे सति तकारस्य
For Private and Personal Use Only