________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ हल्सन्धि
ह्यस्यानुनासिकः ८|४|५७॥ अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दि दधि । 'अप्रगृत्स्य' किम् | अग्नी ॥
॥ इत्यच्सन्धिप्रकरणम् ॥
अथ हल्सन्धिप्रकरणम् ॥ ५ ॥
(१११) स्तोः चुना श्चुः ८|४|४० ॥ सकारतवर्गयोः शकारचवर्गाभ्या योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्विनोति । सच्चित् । शार्ङ्गिब्जय ॥
वा अवसाने इत्यनुवर्तते । तदाह- अप्रगृह्येत्यादिना । अत्र अण् पूर्वेणैव णकारेण, व्याख्यानात् । ततश्च कर्तृ इत्यत्र नानुनासिकः । इत्यच्सन्धीति । अल्पाच्तरमिति, सिद्धमनच्त्वादिति कथमनचत्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवजातीयस्थलेषु असन्देहार्थं सन्ध्यभावोऽभ्यनुज्ञातः । अतोऽत्र कुत्वश्चुत्वयोरभावेऽपि न दोषः । इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाम् अच्सन्धिप्रकरणं समाप्तम् ।
_स्तोः शचुनाश्चुः । सूच तुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्षम् । एवं चुना इचुरित्यत्रापि । शचुनेति सहार्थे तृतीया । योगे इत्यध्याहार्यम् । ततश्च सहशब्दयोगाभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात् । तदाह - सकारतवर्गयोरित्यादिना । अत्र स्थान्यादेशानां यथासङ्ख्यं भवति । ततश्च सकारस्य शकारः, तवर्गस्य चवर्गः । तत्रापि तथ दध नानां क्रमेण च छ ज झ ञाः इति फलितम् । त थ द ध नेत्यादिक्रमस्याप्यनादिलोकसिद्धत्वात् । चुना योगे इत्यत्र न यथासङ्ख्यमित्युत्तरसूत्रे वक्ष्यते । ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेणं च यथासम्भवं योगे श्चुत्वं भवति । हरिश्शेते इति । हरि शेत इति स्थिते, शकारेण योगात् सकारस्य शकारः । 'चुना योग इत्यत्र न यथासङ्ख्य'मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरतिरामश्चिनोतीति । रामस् चिनोतीति स्थिते, चवर्गयोगात् सकारस्य शकारः । शचुना योगे इत्यत्रापि यथासंख्याश्रयणे तु इह सकारस्य शकारयोगाभावात् शकारो न स्यादिति भावः । सच्चिदिति । सत् चित् इति स्थिते, श्चुत्वस्यासिद्धत्वात् जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे, खरि चेति चर्चेन तस्य चकारे च रूपम् । शार्ङ्गिन् जयेति
For Private and Personal Use Only