________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४]
बालमनोरमासहिता।
-
-
सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । 'सुपां सुलुक-- (सू ३५६१) इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावान्तरोपसक्रान्ते मा भूत् । वाप्यामश्वो वाप्यश्वः ॥ (११०) अणोऽप्रग. प्रथमे पादे इको यणचीत्यत्रैव मय उनो यणादेशविकल्पो विधीयेत, तहि किम्बुतमित्यत्र मोऽनुस्वार इति मकारस्य वकारे परे अनुस्वारः स्यात् । त्रिपाद्यां वत्व. विधौ तु तस्यासिद्धत्वानानुस्वारः । त्रिपाषामनुस्वारविध्यपेक्षया वत्वविधैः परत्वा. दिति भावः। .
दूतौ च । प्रगृह्यमित्यनुवर्तते। तच द्विवचनान्ततया विपरिणम्यते । भन्दस्व. रूपस्य विशेष्यत्वात्तदन्तविधिः । ईदूतौ च सप्तम्यावित्येव सिद्धे अर्थग्रहणाचन सम. म्या बुकि 'यः शिष्यते स लुप्यमानार्थाभिधायी' इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसान तथाविधत्वमीदूदन्तयोर्गम्यते। तथा च सप्तम्यर्थे पर्यवसनावीदूदन्तौ शब्दो प्रगृहौस्त इत्यक्षरार्थः । फलितमाह-सप्तम्यर्थ इत्यादिना । सोमो गौरी अधिश्रित इति । गौर्यामित्यर्थः । 'सुपां सुलुगिति सतम्या लुक् । प्रगृह्यत्वे प्रकृतिभावान्न यण् । घातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम् , तत्र सप्तम्या लुप्तत्वाभावेन प्रकृतेः सक्षम्यर्थे अप्रवृत्तेः । मामकी तन इति । मामक्यां तन्वामित्यर्थः । सुपां सुलुगिति सप्तम्या लुक् । प्रगृहयेभ्यः परत इति शब्दप्रयोगस्य पदकानियमितत्वात् पदपाठे मामकी इति तनू इतीत्यत्र प्रगृह्यत्वफलं बोध्यम् । ननु दूतौ च सतम्या: इत्येव सूत्र्य. ताम् । षष्टया च अर्थद्वारा सम्बन्धो विवक्ष्यताम् । ततश्च सप्तम्यर्थे विद्यमानमो. दूदन्तमित्यर्थस्य अर्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति-अर्थग्रहणं किमिति । कस्मै प्रयोजनायेत्यर्थः। किमित्यव्ययम्। वृत्ताविति । अर्थग्रहणसामर्थ्यात् लुससप्तम्यर्थमाने पर्यवसन्नमित्यर्थो विवक्षितः। ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलघय उत्तरपदार्थे प्रवृत्ते सति प्रगृह्यसञ्ज्ञा न भवति । मा भूदिति । माडि लुङ् । सर्वलकारापवादः । वाप्यामश्वो वाण्यश्व इति । वाप्याम् अश्व इति विग्रहे सुप्सुपेति समासे वाप्यश्व इति रूपमित्यर्थः । अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतम् । तच्चाधिकरणकारक क्रियापेक्षम् । तत्र वाप्यामश्वो वर्तत. इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या अधिकरणत्वेन अश्वस्य कर्तृत्वेनान्वयात्तयोः परस्परमन्वयाभावादसामर्थ्यात् समासो नोपपद्यते । वायां विद्यमानोऽश्व इति विद्यमानपदल्याध्याहारेऽपि अश्वपदेनासामर्थ्यात् समासो न सम्भवति । अतः वाप्यामित्यस्य वाप्यां विद्यमाने अश्वे लक्षणया प्रवृत्तिं पुरस्कृत्य समासो वक्तव्यः । एवं च समासे लुप्लससमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलष्य तत्संसृष्टे आधेयभूते अश्वेऽपि प्रवृत्तेः सप्तम्यर्थमात्र विश्रान्त्यभावान प्रगृह्यत्वमिति भावः। अणोऽप्रगृह्यस्य ।
६ बा०
For Private and Personal Use Only