________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E0
सिद्धान्तकौमुदी
{प्रकृतिभाव
-
सम्बुद्धिनिमित्तक भोकारो वा प्रयोऽवैदिक इतौ परे। विष्णो इति-विष्ण इति विष्णविति । अनार्षे इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥ (१०६) उमः १११। १७॥ उम इतौ वा प्रागुक्तम् । उ इति-विति ॥ (१०७) ॐ १२॥१॥ उष इतौ दीर्घोऽनुनासिक प्रगृह्यश्च ॐ इत्ययमादेशो वा स्यात् । ॐ इति-विति ॥ (१०८) मय उमो वो वा ८॥३॥३३॥ मयः परस्य उजो वो वा स्यादचि । किमु उक्तम् , किम्वुक्तम् । वस्यासिद्धत्वान्नानुस्वारः॥ (१०६) ईदूतौ च सप्तम्यर्थ १२११॥ इति । अनेकाच्त्वात् पूर्वसूत्रेण अप्राप्तौ वचनम् । सम्बुद्धौ शाकल्यस्य । सम्बुद्धाविति निमित्तससमी ओदित्यनुवृत्तेन अन्वेति । प्रगृह्यमित्यनुवर्तते, पुलिङ्गतया च विपरिणम्यते । ऋषिवेदः, तदुक्तऋषिणेत्यादौ तथा दर्शनात् । ऋषौ भवः आर्षः, न आर्षः अनार्षः, अवैदिके इंति शब्दे परत इत्यर्थः। शाकल्यग्रहणाद्विकल्पः । तदाहसम्बुद्धिनिमित्तक इत्यादिना। विष्णो इतीति । अत्र ओकारः हस्वस्य गुण इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाभावादप्राप्ते विभाषेयम् । विष्णवितीति प्रगृह्यत्वाभावे रूपम् ।
"उनः । एकपदं सूत्रम् । शाकल्यस्य इतौ प्रगृह्यमिति चानुवर्तते । उ इति भित् उकारः निपातः । तस्य इति शब्दे परे शाकल्यमते प्रगृह्यसंज्ञा स्यादित्यर्थः । तदाहउन इतौ वा प्रागुक्तमिति। पूर्वोक्तं प्रगृह्यत्वमित्यर्थः। उ इति वितीति । निपात एकाजिति नित्यं प्राप्ते विकल्पोऽयम् । प्रगृह्यत्वपक्षे प्रकृतिभावे प्रथमं रूपम् । तदभावपक्षे यणादेशे द्वितीयं रूपम् । ॐ । इदमप्येकपदं सूत्रम् । ऊँ इति दीर्घस्य अनुनासिकस्य उका. रस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः । उन इत्यनुवर्तते इतौ शाकल्यस्य प्रगामिति च। तदाह-उञ इतावित्यादिना। ॐ इतीति । उक्तविधे ॐकारादेशे रूपम् । प्रगृह्यत्वात् प्रकृतिभावः । एतदादेशाभावपक्षे पूर्वसूत्रेण प्रगृह्यत्वे सति उ इतीति रूपम् । प्रगृह्यत्वस्याप्यभावे सति यणादेशे वितीति रूपमिति त्रीणि रूपाणि फलितानि । तदेवम् उन ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम् । एकसूत्रत्वे तु उनः इतौ परे ॐ इत्ययं दीर्घोऽनुनासिकः प्रगृह्यश्चादेशः शाकल्यमते स्यात् । तदभावपक्षे तु निपात एकाजिति नित्यं प्रगृह्यत्वमित्येतावल्लभ्येत । ततश्च ॐ इति उ इतीति रूपद्वयमेव स्यात्, वितीति रूप न लभ्येत । अतो विभज्य व्याख्यातम् । मय उञो वो वा । मय इति पञ्चमी उन इति षष्ठी 'डमो हस्वादचि' इत्यतः अचीत्यनुवर्तते । तदाह-मयः परस्येत्यादिना । किम्बुक्तमिति । किमु उक्तमिति स्थिते मकारादुकारस्य उओ 'निपात एकाच्' इति नित्यं प्रगृह्यत्वात् प्रकृतिभावात् यणभावे प्राप्ते वत्ववचनमिदम् । ननु तहि डको यणचीत्यनन्तरमेव मय उमो वेति पठितव्यम् । वग्रहणाभावेन लाघवात् । त्रिपायां पाठे वग्रहणस्यापि कर्तव्यत्वेन गौरवादित्यत आह-वत्वस्येति । यदि षष्ठस्य
For Private and Personal Use Only