________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४]
बालमनोरमासहिता।
प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती। (१०३) निपात एकाजनाङ् ॥१॥१४॥ एकोऽज्निपात आवर्जः प्रगृह्यः स्यात् । इविस्मये । उ वितकें । इ इन्द्रः । उ उमेशः। 'अना' इत्युक्तेरखिदाकारःप्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । वित्त न प्रगृह्यः। ईषदुष्णं ओष्णम् । 'वाक्यस्मरणयोरङित् । अन्यत्र रित्' इति विवेकः ॥ (२०४) ओत् १११।१५॥ ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥ (१०५) सम्बुद्धौ शाकल्यस्येतावनार्षे ११॥१६॥
फलकं माद्ग्रहणमिति भावः । शे। एकपदं सूत्रम् । प्रगृह्यमित्यनुवर्तते । छन्दसीत्यनुवृत्तौ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः' इति विहितः शे इत्येकारान्त आदेशः प्रगृह्यः स्यादित्यर्थः । तदाह-अयमिति । शे आदेश इत्यर्थः । अस्मे इति । अस्मभ्यमित्यर्थः । भ्यसः शे आदेशः, लशक्वतद्धित इति, शकार इत् , शेषे लोपः, अस्मे इति रूपम् । अद्विवचनत्वादप्राप्तौ वचनम् । यद्यपि छान्दसमिदं वैदिकप्रक्रियायामेव निवन्ध्यम् , तथापि अस्मे इति त्वे इति इत्यायवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् , पदपाठस्याधुनिकत्वात् ।
निपात एकाच । प्रगृह्यमित्यनुवर्तते । पुंलिङ्गतया च विपरिणम्यते । एकश्वासावच्चेति कर्मधारयः । तदाह-एकोऽजित्यादिना । इ विस्मये इति । इ इति चादित्वानिपातः । स च आश्चर्य वर्तत इत्यर्थः । । इन्द्रः । उ उमेशः । इ इति उ इति निपातः सम्बोधने । उभयोरपि एकाचत्वान्निपातत्वाच प्रगृह्यत्वान्न सन्धिः । अनाडित्यत्र डकारानुबन्धस्य प्रयोजनमाह-अनाङित्युक्तेरिति । आ एव मिति । पूर्वप्रक्रान्तवाक्या. थस्य अन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्थाः, इदानीं त्वेवं मन्यसे इत्य. र्थः । आ एवमिति । स्मरणद्योतकोऽयमाकारः । इहोभयत्रापि आकारस्य ङित्त्वाभावान्न पर्युदासः। ङित्त्विति । किन्तु आकारः प्रगृह्यो न भवति अनाङिति पर्युदासादित्यर्थः । ओष्णमिति । आ उष्णमित्यत्र आकारस्य ङित्त्वात् प्रगृह्यत्वाभावे सति आद्गुणः । ननु प्रयोगदशायां डकारस्याश्रवणाविशेषात् डिदडिद्विवेकः कथमित्यत आह-वाक्ये. ति । प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अडित् । अन्यत्र । ईषदाद्यर्थे गम्ये डिदिति विवेकः-भेदोऽवगन्तव्य इत्यर्थः । तथाच भाष्यम्. 'ईषदथें क्रियायोगे मर्यादाभिविधौ च यः ।
एतमातं डितं विद्यात् वाक्यस्मरणयोरङित्' इति ॥ एकः अच् यस्येति बहुव्रीहिस्तु नाश्रितः । तथा सति प्रेदमित्यादावतिप्रसङ्गात्। प्रोत् । निपात इत्यनुवर्तते । ओदिति तस्य विशेषणम् । अतस्तदन्तविधिः। प्रगृह्यमित्यनुवर्तते । पुंलिङ्गतया च विपरिणम्यते । तदाह-ओदन्त इत्यादिना। अहो ईशा
For Private and Personal Use Only