________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
8०५
अश्वकः । उष्ट्रकः । (२०५३) लुम्मनुष्ये ५॥३॥8॥ संज्ञायां चेति विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चच्चा तृणमयः पुमान्।। चञ्चेव मनुष्यश्चच्चा । वधिका । (२०५४) जीविकार्थे चापण्ये ५।३।88॥ जीविकार्य यदविक्रीयमाणं त. स्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानो जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते । (२०५५) देवपयादि. भ्यश्च ५।३।१००॥ कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ।
दायश्चेत्प्रकृत्यर्थसशस्य सम्शेत्यर्थः । पूर्वसूत्रेणेव सिद्ध किमर्थमिदमित्यत आहअप्रतिकृत्यर्थमारम्भ इति । तथाच प्रतिकृताविति निवृत्तम् । इव इति त्वनुवर्तत एव । तदाह-अश्वसदृशस्येति। अश्वसशस्य अमनुष्यस्य कस्यचित्सम्झेषा । अचसह. शोऽयमश्वकसज्ञक इति बोधः । लुम्मनुष्ये । संशायां चेति विहितस्येति । नतु 'इवे प्रतिकृतौ इति विहितस्य, मनुष्यस्य प्रतिकृतित्वासम्भवादिति भावः । चम्चेव म. नुष्यः चञ्चा इत्युदाहरणं वक्ष्यन् चञ्चाशब्दं ज्याचष्टे-चव्या तृणमयः पुमानिति । चञ्चे. ति । चञ्चातुल्यो मनुष्योऽयं चञ्चासण्ज्ञक इत्यर्थः । वधिकेति । वधिका चर्ममयी प्रति. कृतिः । तत्तल्यो मनुष्योऽयं वधिकासज्ञक इत्यर्थः। लुपि युक्तवत्वात् स्नोत्वम् । वचनं तु विशेष्यवदेव, 'हरीतक्यादिषु व्यक्तिः' इत्युक्तेः । तेन चञ्चे इव मनुष्यो इत्यत्र चञ्चा इति न भवति ।। ___ जीविकार्थे चापण्ये । पण्यं विक्रीयमाणम् । तदाह-अविक्रीयमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविकार्था अविक्रेया प्रकृतिरित्यर्थः। एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रयायाः जीविकार्थत्वमित्यत आह-देवलकानामिति । प्रतिमां गृहीत्वा भिक्षार्थ प्रतिगृहमटतामित्यर्थः । तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसू. त्रेण लुब्वक्ष्यते । हस्तिकान्विक्रीणीते इति । जीविकार्थे हस्तितुल्यप्रतिकृतीः विक्रीणीते इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् । 'सम्ज्ञायां च' इति विहितस्य नायं लुप् । किन्तु 'इवे प्रतिकृतौ इति विहितस्यैव, भाष्ये प्रतिकृतावेव एतदुदाहरणात् । पठन्ति चाभियुक्ताः'राम सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिक् धिक् । अस्मिन्पद्ये योऽपशब्द न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिक् धिक् ॥ इति ।
अत्र रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चात्र पण्यतया कनो लुप् दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः । देवपधादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुगू स्यादिति यावत् । देवपथ इति । देवानां पन्थाः देवपथः । तत्प्रतिकृतिरि.
For Private and Personal Use Only