________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०४
सिद्धान्तकौमुदी
[तद्धिते स्वार्थिक
-
-
कतमो भवतो कठः । यतमः। ततमः। वारग्रहणमकजर्थम् । एकः। सकः । महाविभाषया कः, यः, सः । किमोऽस्मिन्विषये इतरजपि । कतरः। (२०४६) एकाच्च प्राचाम् ५।३।६४॥ डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः। (२०५०) अवक्षेपणे कन् ५।३।५॥ व्याकरणकेन गर्वितः। येने. तरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सितं तु 'कुत्सिते' (सू २०२९) इत्यस्य।
इति तद्धिते प्रागिवीयप्रकरणम् । अथ तद्धिते स्वार्थिकप्रकरणम् ॥४१॥ (२०५१) इवे प्रतिकृतौ ५।३।१६॥ कन्स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः । (२०५२) संज्ञायां च ५।३।१७॥ इवाथै कन् स्यात्समुदायश्चेत्संज्ञा। अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा
कतमो भवतां कठ इति । 'गोत्रं च चरणैः सह' इति कठस्य जातित्वम् । वाग्रहणम कजर्थमिति । अन्यथा महाविभाषया अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेरुक्तत्वादकच् न स्यादिति भावः । नच 'अव्ययसर्वनाम्नाम्' इत्यस्याधिकारत्वात् तदनुवृत्त्येक सिद्ध वाग्रहणं व्यर्थमेवेति वाच्यम् , इहैव सूत्रे तदनुवृत्तिः, नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात् । अतो डतरज्विषये नाकच् । महाविभाषयेति । अत एव 'अवक्षेपणे' इति सूत्रे भाष्ये 'क एतयोरर्थयोविशेषः' इति प्रयोगः सङ्गच्छते । 'तमबादयः प्रागवक्षे. पणकनो नित्याः प्रत्ययाः' इति तु प्रायिकमिति भावः । किमोऽस्मिन्निति । 'वा बहू. नाम्। हति प्रकृतसूत्रविषयेऽपोत्यर्थः, बहुष्वासीनेषु इत्याद्यदाहृतभाष्यप्रयोगादिति भावः । एकाच्च प्राचाम् । शेषपूरणेन सूत्रं व्याचष्टे-डतरच डतमच्च स्यादिति। पूर्वसू. अद्वयविषये इति शेषः । 'महाविभाषयैव सिद्धे प्राचामहणं न कर्तव्यम्। इति भाष्यम् । अत एव नाकजर्थ तत् । अवक्षेपणे कन् । व्याकरणकन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितम् । किंतु अधीतं सदध्येतृकुत्साहेतुभूतगर्वमावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा, तत्कथं व्याकरणमवक्षेपणं स्यात् । 'कुत्सित' इत्यनेन गतार्थ चेदमित्यत आह-येनेतर हति । अवक्षेपणशब्दः करणे ल्युडन्त इति भावः।
। इति तद्धिते प्रागिवीयप्रकरणम् । अथ तद्धिते स्वार्थिकप्रकरणं निरूष्यते । हवे प्रति कृतौ । कन् स्यादिति । 'अवक्षेपणे कन्। इत्यतः तदनुवृत्तेरिति भावः । इवार्थ:-उपमानत्वम् । तद्वति वर्तमानात्प्रातिपदि. कात्कन् स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिर्मिता प्रतिमा प्रतिक तिः । अश्वक इति । प्रतिकृतेः स्त्रीऽऽपि 'स्वाथिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते इति पुंलिङ्गत्वम् । सन्यायां च । कनिति शेषः । सुमुदायश्चेदिति । प्रकृतिप्रत्ययसमु.
For Private and Personal Use Only