________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता ।
४०३
8 : वत्सतरः। द्वितीयं वयः प्राप्तः । उक्षतरः। अश्वतरः । ऋषभतरः। प्रवृत्तिनिमित्ततनुत्व एवायम् । (२०४७) किंयत्तको निर्धारणे द्वयोरेकस्य डतरच ५।३1४२ ॥ अनयोः कतरो वैष्णवः । यतरः । ततरः। महाविभाषया कः । यः। सः। २०४८) वा बहनां जातिपरिप्रश्ने डतमच ५।३।६३॥ बहूनां मध्ये निर्धारणे डतमज्वा स्यात् । 'जातिपरिप्रश्ने' इति प्रत्याख्यातमाकरे। स्यादित्यर्थः । तनुत्वं न्यूनत्वम् । वत्सः प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् उत्तखयःप्राप्त्या ज्ञेयम् । तदाह-द्वितीयं वयः प्राप्त इति । उक्षतर इति । उक्षा तरुणा बलीवदः । तारुण्यस्य तनुत्वं तृतीयवयः-प्राप्त्या ज्ञेयम् । अश्वतर इति । गभेन अश्वायामुत्पादितः अश्वतरः। अश्वतरत्वं च अश्वत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभः भारस्य वोढा। तस्य तनुत्वं भारोतहने मन्दशक्तिता तद्वानित्यर्थः । तनुः कृशो वत्सो वत्सतर इति कुतो नेत्यत आह - प्रवृत्तिनिमित्ततनुस्ते एवायमिति । एतच्च भाष्ये स्पष्टम् ।
किंयत्तदो निर्धारणे । किम् , यत् , तत् एषां समाहारद्वन्द्वात्पञ्चमी। द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यः डतरच् स्यादित्यर्थः। अनयोः कतरो वैष्णव इति । को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन किंशब्दार्थः इदमर्थाभ्यां निर्धार्यते । अतः किंशब्दात् डतरचि डिस्वाहिलोपे कतर इति भवति । एवं यश. ब्दात् तदशब्दाच्च उतरचि टिलोपे यतरः ततरः इति भवति । निर्धार्यमाणवाचिभ्य इति किम् । कयोरन्यतरो देवदत्तः, ययोरन्यतरः, तयोरन्यतरः इत्यत्र किमादिभ्यो न भवति । वा बहूनाम् । कियत्तद इति, निर्धारणे इति, एकस्येति चानुवर्तते । बहना. मिति निर्धारणे षष्ठी । तदाह-हूनां मध्ये निरिणे डतमज्वा स्यादिति । मध्ये इत्य. नन्तरमेकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । जातो परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदां सर्वेषा. मेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणम् , तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम् । असम्भवादिति वृत्तौ स्पष्टम् । अत्र वातिकम् -'किमादानां द्विबह्वथे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति पूर्व. सूत्रे द्वयोरिति' अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भाव इति कैयटः । तदाह-जातिपरिप्रश्ने इति प्रत्याख्यातमाकरे इति । क्षेपार्थस्य त्वनभिधानान्न ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाच 'कतमः एषां पाचकः शूरो देवदत्तः' इत्यत्र क्रियागुणसञ्ज्ञाभिरपि निर्धारणे डतमच् भवति । 'एषां कतरो देवदत्तः' इत्यत्र बहूनामेकस्य निर्धारणे डताच भवति । अत एव 'प्रत्ययः' इति सूत्र. भाष्ये 'बहुष्वासीनेषु कश्चित् कञ्चित्पृच्छति कतरो देवदत्तः' इति प्रयोगः सङ्गच्छते ।
For Private and Personal Use Only