________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
-
ठाजादौ परे तृतीयादचः सर्व लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवल. दत्तः शेवलिक:-शेवलियः-शेवलिलः । सुपरिकः । विशालिकः। वरुणिकः मयं. मिकः । (२०३६) अजिनान्तस्योत्तरपदलोपश्च ५।३।२ ॥ अजिनान्ता. न्मनुष्यनाम्नोऽनुकम्पायो कन् । तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः । (२०४०) मल्पे ५।३१॥ अल्पं तैलं तेलकम् । (२०४१) हम्वे ५।३।६॥ ह्रस्वो वृक्षो वृक्षकः । (२०४२) सज्ञायां कन् ५।३।८७ ॥ ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायो कन् । पूर्वस्यापवादः । वंशकः। वेणुकः । (२०४३) कुटीशमीशुण्डाभ्योरः ५३८॥ ह्रस्वा कुटी कुटीरः। शमीरः । शुण्डारः। (२०४४) कुत्वा डुपच ५।३।८8 ।। ह्रस्वा कुतूः कुतुपः । 'कुतूः कृत्तिस्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ।' इत्यमरः । (२०४५) कासूगोणीभ्यां ष्टरच ५।३।१०। आयुधविशेषः कोसूः। ह्रस्वा सा कासूतरी। गोणीतरी। (२०४६) वत्लोक्षाश्वर्षभेभ्यश्च तनुत्वे ।। पूर्वस्येति । 'टाजादौ' इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्तशब्दात् ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः। शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तश. उदात् ठचि दत्तशब्दकोपः । विशालिक इति । विशालदत्तशब्दात् ठचि रूपम् । वरुणिक इति । वरुणदत्तात् वरुणिकः । अयमिक इति । अर्यमदत्तात् अर्यमिकः । 'अकृतसन्धीना. मेषाम् इति वातिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिकः, इत्यादि सिध्यति । अजिनान्तस्य । व्याघ्रक इति । व्यावाजिन इति कस्यचिन्मनुष्यस्य नाम । तस्मात् कनि अजिनकस्य लोपः। सिंहक इति । सिंहाजिनशब्दात् कनि अजिनस्य लोपः । अल्पे । अल्पत्वविशिष्टे वर्तमानात् यथाविहितं प्रत्ययाः स्युः । तैलकमिति। सर्वकम् उच्चकैः पचतकीत्याद्यप्युदाहार्यम् । हस्वे । हस्वत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः। अल्पत्वं महत्त्वप्रतिद्वन्द्वि, हस्वत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः । सञ्चायां कन् । वंशक ति । हस्वस्य वेणुजातिविशेषस्य नाम । कुटीशमी । ह्रस्व इत्येव । कुटीर इति । 'स्वार्थिकाः कचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति पुंस्त्वम् । एवं शमीरः शुण्डार इत्यपि । हस्वा शमी शुण्डा चेत्यर्थः । कुत्वा डुपच । कुतुप इति । कुतूशब्दात् दुपचि डित्त्वाहिलोपः । तत्रापि कुटीरादिवत् स्त्रीत्वमपहाय पुंस्त्वमेव । तत्रामरकोश. मपि प्रमाणयति-कुतूः कृत्तीति । __कासूगोणीभ्यां ष्टरच। हस्व इत्येव । कास्तरीति । षित्त्वात् वीषिति भावः । कासुबुद्ध कुवाच्येऽस्त्रे' इति नानार्थरत्नमालायाम् । एवं गोणीतरीति । वत्सोक्ष। हस्व इति निवृत्तम् । वत्स, उक्षन् , अश्व, ऋषभ एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः
For Private and Personal Use Only