________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता।
१०१
-
चेत्तदादेर्लोपो वक्तव्यः ( वा ३३०३ )। कहोडः कहिकः । 'एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः' ( वा ३३०६ )। वागाशीदत्तः वाचिकः । कथं षडङ्गुलि. दत्तः षडिक इति । षषष्टानादिवचनासिद्धम्। ( वा ३३०७) । (२०३८) शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ५।३।८४ ॥ एषां मनुष्यनाम्ना सन्ध्यक्षराणि' इति प्राचामाचार्याणां प्रवादः। कहोड इति । ऋषिविशेषस्य नामेदम् । पत्र द्वितीयोऽच् सन्ध्यक्षरं, तदादेलोपः । नतु तदूर्ध्वस्यैव । एकाक्षरेति । व्यञ्जनसहित एकोऽच् एकाक्षरं एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषां मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशग्दो यौगिकः, नतु समासस्य चरमावयवे रूढः व्याख्यानात् । द्वितीयादच ऊवं मित्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्त वचनमिदम् ।
वागाशीदत्त इति । वाचि आशीः यस्य नतु मनस्येव सः वागाशीः । तेन दत्त इति विग्रहः। यद्वा आशासनमाशीः, वाचा आशीः वागाशीः। 'कर्तृकरणे कृता' इति समासः। तया वागाशिषा दत्त इति विग्रहः । वाकरणकाशासनेन दत्त इत्यर्थः। वाचिक इति । वागाशीर्दत्तशब्दात् ठचि वागित्येकाक्षरपूर्वपदास्परयोराशीर्दत्तशब्द. योर्लोपे सति अन्तर्वतिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेव पदत्वबाधानिवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि इकादेशात् प्राक् डावस्थायामेव उत्तरपदलोपे कर्तव्ये असिद्धत्वान्न पूर्व कुत्वादिप्रवृत्तिरित्याहुः। यद्यपि द्वितीयादच ऊर्ध्वस्य शीदत्तशब्दस्य लोपे वागा इक इति स्थिते 'यस्येति च' इत्या. कारलोपे उक्तरीत्या कुत्वजश्त्वयोः निवृत्तौ वाचिक हति सिध्यति । तथापि आका. रलोपस्य स्थानिवत्वेन आकारान्तस्य इकमाश्रित्य भत्वे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्य अव्याघातात् कुत्वजश्त्वयोः वागिक इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाभावात्तुल्यावधिकया भसज्ञया 'सुप्तिङन्तम्। इति पदसज्ञा बाध्यते, एकसज्ञाधिकारे परत्वादिति भावः । कथमिति। अत्रापि अङ्गुलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितमत्वेन पदत्वाभावात् जश्त्वं दुर्लभमिति प्रश्नः । षष इति । षष्शब्दस्य पूर्वपदत्वे 'ठाजादौ' इति सूत्रसिद्धो द्वितीयादच ऊर्वस्यैव लोपः, न त्वयमुत्तरपदलोप इति वचनात् षडिक इति सिद्धमित्यर्थः । एवञ्च षडगुलिदत्तः इत्यत्र डकाराकारादूर्ध्वस्य लोपे सति डकाराकारस्य 'यस्येति च' इति लोपे सति तस्य स्थानिवत्त्वेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाव्याघाताजश्त्वं निर्वाधमिति भावः । स्पष्टं चेदं स्वादिषु' इति सूत्रे भाष्ये।
शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्थमन् एतत्पूर्वपदकानामित्यर्थः ।
For Private and Personal Use Only