________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता ।
88
( २०३५ ) ठाजादावूर्ध्व द्वितीयादचः ५३।३॥ अस्मिन्प्रकरणे यष्ठोऽजातिप्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतेद्वितीयादच ऊर्ध्व सर्व लुप्यते । अनुकम्पितो देवदत्तो देविक:-देवियः-देविल:-देवदत्तकः । अनुकम्पितो वायुदत्तः वायुकः । ठग्रहणमुको द्वितीयत्वे कविधानार्थम् । वायुकः-पितृकः । 'चतुर्थादच ऊर्धास्य लोपो वाच्यः' ( वा ३२९६ ) । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । 'अनजादौ च विभाषा लोपो वक्तव्यः' (वा ३२९७ ) देवदत्तकः-देवकः । 'लोपः पूर्णपदस्य च' (वा ३२९८ ) । दत्तिकः-दत्तियः-दत्तिलः-दत्तकः । द्वयविषये बह्वचो मनुष्यनाम्नः घन् इलच् एतौ च प्रत्ययावित्यर्थः । ठाजादौ। अस्मि. प्रकरणे इति । अनुकम्पायां, नीतौ च इत्यस्मिन्प्रकरणे इत्यर्थः । सन्निधानलभ्यमि. दम् । सर्वमिति । ऊर्ध्वग्रहणादि लभ्यते। अन्यथा 'आदेः परत्या इति परिभाषया द्वितीयोच यः परः तस्यादेरेव स्यादिति भावः। 'अजिनान्तस्योत्तरपदलोपश्व' इत्यतो लोप इत्यनुवृत्तमिह कर्मसाधनमाश्रीयते इति मत्वाह-लुप्यत इति । देविक इति । देव. दत्तशब्दात् ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम्। देविय इति । देवदत्तशब्दात् धनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाजाद्यभावान दत्तपदलोपः। वायुक इति । वायुदत्तशब्दात् दत्तशब्दस्य लोपः। उकः परत्वात् ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्ध ठग्रहणं व्यर्थमित्यत आह-ठग्रहणमिति । कृत एवं ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वात् लोपे कृते. ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृते अजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु इक इति स्थिते ठस्याभावात् कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शङ्कयम् , 'टस्येकः' इत्यत्र स्थान्यादशयोरकार उच्चारणार्थ इति पक्षे अल्विधित्वात् सन्निपातपरिभाषाविरोधाच्चेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दात उचि दत्तशब्दस्य लोपे उकः परत्वात् ठस्य कः। अथ
'चतुर्थादनजादौ वा लोपः पूर्वपदस्य च ।
अप्रत्यये तथैवेष्टाउवाल्ल इलस्य च ।" इति वक्ष्यमाणश्लोकवातिकं भक्त्वा चतुर्थादच इत्येतन्याचष्टे-चतुर्थादच ऊर्ध्वस्य लोपो वाच्य इति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दात् उचि दत्तशब्दस्य लोपे ठस्य इकादेशः। द्वितीयादूर्ध्वत्वाभावादप्राप्ते वचनम् । अनजादौ वेति वातिक. भागं व्याचष्टे-अनजादौ च विभाषा लोपो वक्तव्य इति । अनजादौ चेति पाठे विभाषेति भाष्यलब्धम् , तत्र देवदत्तको देवक हति कप्रत्यये दत्तलोपविकल्पोदाहरणात् । लोपः
For Private and Personal Use Only