________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EE
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय -
संज्ञायां कन् ५।३।७५ ॥ कुत्सिते कन्तस्यात्तदन्तेन चेत्संज्ञा गम्यते । शूदकः । राधकः । स्वरार्थ वचनम् । (२०३१ ) मनुकम्पायाम् ५।३७६ ॥ पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः । (२०३२) नीतौ च तद्युक्तात् ५।३।७७ ॥ सामदानादिरूपा नीतिः । तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः। अनेन तु परम्परासम्बन्धेऽपीति विशेषः । (२०३३) बह्वचो मनुष्यनाम्नष्ठज्वा ५।३७ ॥ पूर्वसूत्रद्वयविषये । (२०३४) घनिलचौ च ५।३।७६ ॥ तत्रैव । धकिदिति । धिक् इत्यव्ययस्य टेः प्रागकच् , कस्य दश्च । हिरकुदिति । हिरुगित्यव्ययस्य टेः प्रागकच् कस्य दश्च । . ___ कुत्सिते । येन धर्मेण कुत्स्यते वस्तु तद्धर्मयुक्तार्थाभिधायिनः प्रातिपदिकात्स्वार्थ प्रत्ययः स्यादित्यर्थः । अव्ययसर्वनाम्नान्तु टेः प्रागकच , कान्तस्याव्ययस्य दकाररश्चान्तादेश इति बोध्यम् । तिङश्चेत्यप्यनुवर्तते । श्रश्वक इति । धावनस्य असम्य. क्त्वादश्वस्य कुत्सा बोध्या। सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि । 'याप्ये पाशप' इति प्रवृत्तिनिमित्तकुत्सायामेव भवति । इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्साया. मपि इति भाष्ये स्पष्टम् । संज्ञायां कन् । कुत्सिते इत्यनुवर्तते तदाह-क्लत्सित इति । तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् । अनुकम्पायाम् । अनुकम्पायु. कार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा दया। नीतौ च तद्युक्तात् । सामदानादिति । आदिना भेददण्डयोग्रहणम् । तद्युक्तादित्येतद्वयाचष्टे - अनुकम्पायुतादिति । अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, 'कस्य च दः' इति च । हन्त ते धानका इति । दास्यन्ते इति शेषः। हन्तेत्यव्ययमनुकम्पाद्योतकम् । 'हन्त' 'हर्षेऽनुकम्पायाम्' इत्यमरः । हन्तेत्यदन्तम् । हे पुत्रेति शेषः । अनुकम्पायुक्ता धाना इत्य. र्थः । धानाशब्दात् कप्रत्यये 'केऽणः' इति हस्वे कान्तात् टापि 'अभाषितपुंस्काच्च इति विकल्पात् पक्षे इत्त्वाभावः । एहकीति । एहीति तिङन्तस्य टेः प्रागकन् । 'अव्ययसर्वनाम्नाम्' इत्यत्र तिश्चेत्यनुवृत्तेरिति भावः। अद्धकीति । अद्धीति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धेऽपीति । पुत्रः साक्षादनुकम्प्यः तद्द्वारा धाना अनुकम्पायुक्ता इति भावः ।
बह्वचो मनुष्य। ठजिति च्छेदः । पूर्वसूत्रद्वयविषये इति शेषपूरणम् । 'अनुकम्पायाम्' इति 'नीतौ चातयुक्तात्' इति च सूत्रद्वयविषये बबचो मनुष्यनाम्नः प्रातिपदिकात् ठज्वा स्यादित्यर्थः । पक्षे कः । घनिलचौ च । तत्रैवेति । शेषपूरणमिदम् । बह्वच इति पूर्वसूत्रविषये इत्यर्थः । 'अनुकम्पायाम्। इति 'नीतौ च तद्युक्तात्' इति सूचत्र •
For Private and Personal Use Only