________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
18७
NAVAJA
कारादौ सुपि सर्वनाम्नष्टेः प्रागकच , भन्यत्र तु सुबन्तस्य टेः प्रागकच् । ( वा ३२८४) युवकयोः । आवकयोः । युष्मकासु। अस्मकासु । युष्मकाभिः । अस्मकाभिः। ओकार-इत्यादि किम् । स्वयका मयका । 'अच्प्रकरणे तूष्णीमः को वक्तव्यः' (वा ३२८५) मित्त्वादन्त्यादचः परः। तूष्णीकामास्ते । 'शीले को मलोपश्च' (वा ३२८६)। तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत्. । ( २०२8) कुत्सिते ५।३।७४॥ कुत्सितोऽश्वोऽश्वकः । (२०३०) न्ताध्ययानां दकारोऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः । अज्ञातत्वा. भिनयोऽयम् । अज्ञातोऽश्व इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्राग. कच् । सर्वके विश्वके इति ।
ननु 'अव्ययसर्वनाम्नाम्' इति सूत्रे सुपः इत्यनुत्तो सुबन्तानां सर्वनाम्नां टेः प्रामकजिति फलितम् । तथा सति युवयोः, आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिः, इत्यत्र सुबन्तानां टेः प्रागकचि युवकयोः आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिः, इति न स्युः। युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिः, इति स्युः। यदि तु सुप इत्यननुवयं प्रातिपदिकादित्येवानुवयं प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात् , तोह स्वयका मयकेति न स्यात् । स्वकया, मकया इति स्यादित्यत आह--प्रोकारेति । चातिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच् , अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वार्तिकं युष्मदस्मन्मात्र. विषयकमेव, भाष्ये तथैवोदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच् , नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एव विभक्तौ परतो विहितः किमः क आदेश: साकच्कार्थः । क को के' इति भाष्यं सङ्गच्छते। त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदिकस्य टेः प्रागकवि तु त्वकया मकयेति स्यादिति भावः । कां वक्तव्य इति । काम् प्रत्यय इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्यादर्शनात्। किंतु मित्त्वादागम एवायम् । तदाहमित्वादिति । अकचोऽपवादः। तूष्णकिामिति। तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः । शीले इति । इदमपि वातिकम् । तूष्णीम् इत्यव्ययात् कप्र. त्ययः स्यात् मकारस्य लोपश्च शीले गम्ये इत्यर्थः । शीलं स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति हस्वो न भवति। 'अव्ययसर्वनाम्नाम्' इत्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह-पचतकीति । पचतीत्यत्र इकारात् प्रागकच् । ककारादकार उच्चारणार्थः । अन्यथा इकारात्प्राक् अकच्प्रत्यये आद्गुणे पचतके इति स्यादिति भावः । जस्पतकीति । जल्पतीत्यस्य टेः प्रागकच ,
बा०५७
For Private and Personal Use Only