________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
ईषदलमाप्तौ कल्पब्देश्यदेशीयरः ५।३।६७ ॥ ईषदूनो विद्वान्विद्वत्करुपः । यशस्कल्पम् । यजुष्कल्पम् । विद्वद्देश्यः। विद्वद्देशीयः । पचतिकरूपम् । (२०२३) विभाषा सुपो बहुचपुरस्तात्तु ५।३।६८ ॥ ईषदसमाप्तिविशिष्टे. ऽर्थे सुबन्ताबहुज्वा स्यात्स च प्रागेव, न तु परतः ईषदून: पटुः बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् । (२०२४) प्रकारवचने जातीयर तिरूपमित्यत्र च न द्विवचनबहुवचने । तिच द्वित्वबहुत्वयोरक्तत्वात् । एकवचनं तु उत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकात् इत्यपि भाष्ये स्पष्टम् ।।
ईषदसमाप्तौ । ईषदसमासिविशिष्टेऽर्थे विद्यमानात् सुबन्तात् स्वार्थे कल्पप्, देश्य, देशीयर् एते प्रत्ययाः स्युरित्यर्थः । विद्वत्कल्प इति । इषन्न्यूनवैदुष्यवानित्यर्थः । यशस्कल्पमिति । असम्पूर्ण यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । अस. म्पूर्ण यजुरित्यर्थः । 'इणः पा' इति षत्वम्। विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानि. त्यर्थः । एवं विद्वद्देशीयः । अत्र सर्वत्र स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते। इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । असम्पूर्णा पाकक्रियेत्यर्थः । पचतिरूपमितिवल्लिङ्गवचननिर्वाहः । एवं वृषभकल्पः इयं गौरित्यादावपि प्रकृतिलि. गत्वं बोध्यम् । 'क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति वचनात् गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् । विभाषा । ईषदसमासावित्यनुवर्तते । तदाह-ईषदसमाप्तिविशिष्ट इति प्रागेवेति । सूत्रे तुशब्दोऽव. धारणे इति भावः । बहुपटुरिति । पटुशब्दात् सुबन्तात् प्राक् बहुचि कृते प्रातिपदिका. वयवत्वात् । सुपो लुकि समुदायात् पुनः सुबुत्पत्तिः ।
नच तद्धितान्तत्वाभावात् समासत्वाभावाच्च पूर्वोत्पन्नसुविशिष्टस्य प्रातिपदि. कत्वाभावात् कथमिह लुगिति वाच्यम् , 'अर्थवत्' इत्यनेन तस्य प्रातिपदिकत्वसत्वात् पटुरित्यस्य पूर्वोत्पन्नसुष्प्रत्ययान्तत्वेऽपि बहुपटुरिति समुदायस्य प्रत्ययान्तस्वाभावात् प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नचैवं सति 'कृत्तद्धिता इत्यत्र समासग्रहणं व्यर्थमिति वाच्यम् , पदघटितसङ्घातस्य चेत् प्रातिपदिकमंज्ञा तहि समासस्यैवेति नियमार्थत्वात् । नचैवं सति प्रकृते बहुपटुरिति समुदायस्य पूर्वोत्पन्नसुविशिष्टस्य कथं प्रातिपदिकत्वम् असमासत्वादिति वाच्यम् , यत्र सङ्घाते पूर्वो भागः पदं तस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमशरीराभ्यु. पगमात् इति प्रागुक्तं न विस्मर्तव्यम् । न च 'समर्थानामिति सूत्रे वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यम् , बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथा महाविभाषया 'अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्ति रिति सिद्धान्तात् बहुजभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वानिरवकाशत्वं
For Private and Personal Use Only