________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
भू च बहोः ६४१५८ ॥ बहोः परयोरिमेयसोर्लोपः स्यादहोश्च भूरादेशः । भूमा-भूयान् । (२०१८) इष्ठस्य यिट् च ६४।१५६ ॥ बहोः परस्य इटस्य लोपः स्यात् यिडागमश्च । भूयिष्टः । (२०१६) युवाल्पयोः कनन्यतरस्याम् ५।३।६४॥ एतयोः कनादेशो वा स्यादिष्ठेयसोः। कनिष्ठः कनीयान् । पक्षे यविष्ठः अल्पिष्ठः इत्यादि । (२०२०) विन्मतालुंक ५।३।६५ ॥ विनो मतुपश्च लुक्स्यादिष्ठेयसोः । अतिशयेन स्रग्वी, स्रजिष्टः-स्रजीयान् । अतिशयेन त्वग्वान् , त्वचिष्ठः-त्वचीयान् । (२०२१) प्रशंसायाम् रूपपू ५।३।६६॥ सुबन्ता. तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् । (२०२२) बहोर्लोपः। भू इति लुप्तप्रथमाकम् । इष्ठेमेयरिस्वत्यनुवृत्तम्। तत्र इष्टन उत्तरसूत्रे कार्यान्तरविधनादिह तस्य न सम्बन्धः। तदाह-बहो: परयोरिति । 'आदेः परस्य' इति प्रत्यययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात् पृथ्वादित्वादिमनिचि प्रकृतेभभावः, प्रत्ययादेरिकारस्य लोपश्च । भूयानिति । अयमनयोरतिशयेन बहुरित्यर्थः । पुल्यवाचकात् बहुशब्दादीयमुनि प्रकृतेभूभावः, प्रत्ययादेरिकोरस्य लोपश्च। भूभावस्याभीयत्वेनासिद्धत्वादोर्गुणो न भवति । इष्ठस्य थिट च । लोप: स्यादिति । 'आदेः परस्य इति बोध्यम् । यिटिटकार इत्। इष्टस्यादिलोपे कृते यिडागमः। ट इत् । टित्त्वात् प्रत्ययस्याद्यवयवः । बहोभूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम्।
युवाल्पयोः । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः कनीयानिति । अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवनशब्दादिष्ठनि स्थूलदूर' इति वनो लोपे उकारस्य गुणे अवादेशे रूपम् । अल्पिष्ठ इति। अल्पशब्दादिष्ठनि टिलोपः। इत्यादीति । यवीयान् , अल्पीयानिति रूपद्वयमादिपदग्राह्यम् । विन्मतोलक । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । स्रजिष्ठ इति । स्रग्विनशब्दादिष्ठनि विनो लुकि तन्निमित्त. पदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः । एवं स्त्रजीयानिति । त्वचिष्ठ इति । त्वग्वच्छब्दा. दिष्ठनि मतुपो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः। एवं त्वची. यान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ । प्रशंसाया रूपप । सुबन्तात्तिङन्ताच्चेति । शेषपूरणमिदम् । तिङश्च' इत्यनुवृत्तम् , प्रातिपदिकादिति च । 'घकाल' इत्यादि. लिङ्गात् सुबन्तादिति लभ्यत इति भावः । प्रशंसाविशिष्टे स्वार्थ वर्तमानात् तिङन्ता. त्सुबन्ताच्च रूपबिति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः । अद भाष्ये 'क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नाम' इति सिद्धान्तितम् । पचतोरूपं पच
For Private and Personal Use Only