________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
८१
-
प्राच्येभ्य पटुतरा:-पटोयांसः। (२००१) मजादी गुणवचनादेव ५।३। ५८॥ इष्ठन्नीयसुनौ गुणवचनादेव स्तः। प्रथिष्ठः-प्रथीयान् । नेह । पाचक. तरः-पाचकतमः । (२००७) तुश्छन्दसि । ५।३।५४ ॥ तृन्तृजन्तादिष्ठन्नी. यसुनौ स्तः । (२००८) तुरिष्ठेमेयःसु ६।४।१५४ ॥ तृशब्दस्य लोपः स्यात् एषु परेषु । अतिशयेन कर्ता करिष्ठः । दोहोयसी धेनुः । (२००४) प्रशस्यस्य प्यत्र द्वे सुबन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम् , व्याख्यानात् । अथ द्विवचनोपपदे उदाहरति-अयमनयोरिति । अत्र उपोच्चारितं पदम् उपप. दम् , नतु कृत्रिमम् , तद्धितविधौ तदसम्भवात् धात्वधिकार एव तत्प्रवृत्तेरुतत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तो तु गतार्थत्वान्नावश्यकम् । लघोयानिति । ईयसुनि नकार इत् , उकार उच्चारणार्थः, उगित्त्वान्नुम् , 'सान्त' इति दीर्घः, हल्ल्यादिसंयोगान्तलोपौ। अथ विभज्योपपदे उदाहरति-उदीच्या प्राव्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तु दन्ताः स्निग्ध. तराः इति न सिध्येत् । 'बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठः, अयं मे मध्यमः अयं मे कनीयान्' इति आद्यन्तवत्सूत्रस्थभाष्यप्रयोगात् 'नैदेशिकानां वार्ततरकाः इति तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः । अजादी । तरप्तमपौ इष्टन्नीयसुनौ चेति चत्वारः प्रत्ययाः अनुक्रान्ताः । तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः। तदाह-इष्ठन्नीयसुनाविति । पाचकतर:-पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठनीयसुनौ नेति भावः । गुणवचनादजादो एवेति विपरीतनियमव्यावृत्यर्थ एवकारः । तेन पटुतरः पटुतमः इत्यादि सिद्धम् ।
तुश्छन्दसि । तृ इत्यस्य तुरिति पञ्चम्येकवचनम् । तृ इत्यनेन तृन्तृवोः सामान्येन ग्रहणम् । प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह-तृन्तृजन्तादिति । अगुणवचनादपि तृप्रत्ययान्तात् प्राप्त्यर्थमारम्भः। एवञ्च पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् । तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन् प्रत्यये कर्तृ इष्ठ इति स्थिते 'इष्ठेमेयस्सु' इति विहिते टिलोपे प्राप्ते । तुरिष्ठेमेयः । तृ इत्यस्य तुरिति षष्ट्येकवचनम् । एग्विति । इष्टन् , इमन् , ईयस् इत्येतेष्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्य टेः' इत्येव सिद्धेः। करिष्ठ इति । अयमनयोरतिशयेन कर्तेत्यर्थः। दोहोयसी धेनुरिति । इयमनयोरतिशयेन द्रोग्धीत्यर्थः । इष्ठनि 'भस्याढे' इति पुंवत्त्वे डीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताभावात् 'दादेः' इति घत्वस्य निवृत्ती उगित्त्वात् डीपि दोहोयसीति रूपम् । 'पुगन्त' इति गुणस्तु न निवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् ।
For Private and Personal Use Only