SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मह२ सिद्धान्तकौमुदी [तद्धिते प्रागिवीय - m श्र: ५।३।६० ॥ अस्य श्रादेशः स्यादजाद्योः (२०१०) प्रत्येकाच ६।४। १६३ ॥ इष्टादिष्वेकाच्प्रकृत्या स्यात् । श्रे:-श्रेयान् । । २०१२) ज्य च ।।३। ६१॥ प्रशस्यस्य ज्यादेशः स्यादिष्टेयसोः । ज्येष्ठः । (२०१२) ज्यादादीयसः ६४।१६० ॥ 'आदेः परस्य' (सू ४४ ) ज्यायान् । (२०१३) वृद्धम्य च ५.३१६२ ॥ ज्यादेशः स्यादजाद्योः ज्ये४:-ज्यायान् । (२०१४) अन्तिक. बाढयोनंदसाधौ ५।६ ॥ अजाद्योः नेदिष्ठः-नेदीयान् । साधिष्ठः-साधायान् । (२०१५) स्थूल दुग्युहम्वभिप्रश्नद्राणां गणादिपरं पूर्व । च गुणः ४१६॥ एषो यणादिपरं लुप्यते, पूर्वस्य च गुण इष्टादिषु । स्थावष्ठ । - । प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । अजादी इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुणवचनत्वाभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र इष्ठ, श्र ईयस्त इति स्थिते इष्ठेमेय सु विहित. टिलोपे प्राप्ते । प्रकृत्येकाच् । एकः अच् यस्येति बहुवाहिः। इष्ठादिष्विति । 'तुरिष्ठे. मेयासु' इत्यतः तदनुवृत्तरिति भावः। 'अल्लोपोऽनः, नस्तद्धिते, यस्येति च, टे:' इत्यादेरेतत्प्रकरणस्थलोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठ श्रेयानिति । अयमनयोरतिशयेन प्रशस्य इत्यर्थः । ज्य च 'ज्य' इति लुप्तप्रथमाकम् । प्रशस्यस्येति अजादी इति चानुवर्तते । तदाह - प्रशस्यस्येति ज्येष्ठ इति 'प्रकृत्यैकाच' इति प्रकृतिभावान्न टिलोपः । ईयसुनि ज्यादेशे ज्येयानिति प्राप्ते। ज्यादादी सः । ज्यात् , आत् इति छेदः । ज्यात् परस्य ईयमा आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह-प्रादेः परस्येति । वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे-ज्यादेशः स्यादजाद्योरिति । इष्टत्रीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरतिशयेन वृद्ध इत्यर्थः । अन्तिक. बादयोः । मजायोरिति । शेषपूरणमिदम् । अन्तिक, बाढ अनयोरिष्ठेयसुनोः: परतः नेद, साध एतावादेशौ स्त इत्यर्थः । नेदिष्ठः नेदीयानिनि अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः साधीयानिति । अयमनयोरतिशयने बाढ इत्यर्थः । बाढो भृशः। भृ. शप्रतिज्ञ' यो ढम्' इत्यमरः । 'अतिवेलभृशात्यतिमात्रोद्दाढनिर्भरम्' इति च । स्थूलदूर । एषामिति । स्थूल, दूर, युवन् , हम्ब, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः । यणादीति । यण आदिर्यस्येति विग्रहः । परमिति यणादीत्यस्य विशेषणम् , परभूतं यणादीत्यर्थः । लुप्यत इति । 'अल्लोपोऽनः' इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घन. न्तमाश्रीयत इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्यासम्भवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति । 'तुरिष्ठेमेयस्सु' इत्यतस्तदनुवृ. तेरिति भावः । स्थविष्ठ इति । स्थूलशब्ददिष्ठनि ल इत्यस्य लोपे उकारस्य गुण ओ. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy