________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
-
दामुः स्याम तु द्रव्यप्रकर्षे । किन्तमाम् । प्राढेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः । (२००५) द्विवचनविभज्योपपदे तरबीयसुनौ ५।३।५७ ॥ द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेती स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः-लघीयान् । उदीच्याः इत्यादि सिद्धम् । किमेत्तिव्यय। आमु इति छेदः । उकार उच्चारणार्थः । किम् , एत्, ति, अव्यय एषां चतुर्णा द्वन्द्वः । 'किमेत्तिङव्ययप्रकृतिको घः' इति मध्यमप. दलोपी समासः । फलितमाह-किम एदन्तादित्यादिना। एभ्य इत्यर्थः। किंतमामिति । अत्यन्तस्वार्थिकोऽयं तमप, नत्वतिशायने। एषामतिशयेनाढय इतिवदेषामतिशयेन क इति विग्रहस्यासम्भवात् । जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम् । किंशब्दश्च न जात्याद्यन्यतमप्रवृत्तिनिमित्तकः । एवं चात्रातिशयस्याप्र. तीतेव्यप्रकर्षों दुरापास्त इति भावः । प्राहृतमामिति । प्राणः पूर्वाहणः । 'प्राहाप. राहमध्याह्नाः त्रिसन्ध्यम्' इत्यमरः। अतिशयिते पूर्वाहणे इत्यर्थः । पूर्वावयवगत. प्रकर्षादलः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम् । सूर्योदयादारभ्य सूर्यास्तमयावधि. कस्यैव कालस्य अहन् शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति । अतिशयिता पाकक्रियेत्यर्थः । तिङन्तेषु क्रियाविशे. व्यकबोधस्यैव 'प्रशंसायां रूपप्' इति सूत्रभाष्ये प्रपञ्चितत्वात्। अतोऽत्र क्रियाया एव प्रकर्षा नतु द्रव्यस्येति भावः । उच्चस्तमामिति । आशंसतीत्यध्याहार्यम् । अति. शयेन उच्चैराशंसनादिक्रियेत्यर्थः। अत्रापि क्रियाया एवं प्रकर्षो न तु दव्यस्य । उच्चैस्तमस्तरुरिति । अतिशयेन उच्चस्तरित्यर्थः । अत्र उच्चस्त्वप्रकषस्य तरौ द्रव्ये भानादाम् नेत्यर्थः। किन्तमामित्यादौ 'यस्येति च' इति लोपं परत्वात् बाधित्वा हस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन् 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया नुड विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः' इति सूत्रभाष्ये प्रपञ्चितम् ।
द्विवचन । उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोवंचनं द्विवचनम् । द्वयर्थप्रतिपादक मिति यावत् । न द्विवचनसंज्ञकमिह गृह्यते व्याख्यानात् । विभक्तव्यं विभज्यम् । 'ऋहलोः इति ण्यतं बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः। द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः। व्यर्थप्रतिपादके विभक्तव्य. विषयके च उपपदे सतीति फलितम् । प्रातिपदिकादिति तिक इति चानुवर्तते । सुब. न्तात्तद्धितोत्पतिरिति सिद्धान्तात्पुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते । फलित. माह-द्वयोरेकस्येत्यादिना । द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्ट स्वार्थवृत्तेः विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वाथें तरबीयसुनौ स्त इति यावत् । यद्य
For Private and Personal Use Only