________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता।
EES
(२००१ ) अतिशायने तमविष्ठनौ ५३।५५ ॥ अतिशयविशिष्टार्थवत्तेः स्वाय एतौ स्तः । अयमेषामतिशयेनाढयः माढयतमः। लघुतमो लषिष्ठः । (२००२) तिङश्च ५।३।५६॥ तिङन्तादतिशये द्योत्ये तमप्स्यात् । (२००३) तरप्तमपौ घः १११२२ ॥ एतो घसंज्ञौ स्तः । (२००४) किमेतिङव्यय. घादाम्बद्रव्यप्रकर्षे ५।४।११ ॥ किम एदन्तात्तिोऽव्ययाच्च यो घस्तदन्ता
अतिशायने । अतिपूर्वकः शीधातुरुपसर्गवशादुत्कर्षे वर्तते। उत्कर्षवचाधिक्य. फलको न्यक्कारः, नत्वाधिक्यमात्रम् , तथा च सति अकर्मकत्वापातात् । न चेष्टा. पत्तिः, तथा सति 'शुक्लमतिशेते शुक्लतः, कृष्णमतिशेते कृष्णत:' इत्यादिभाष्यविरोधात् । अतिशयिता अतिशायिनः, बाहुलकः कर्तरि ल्युट् इंति भाष्यम् । अत निपातनादीर्घः । अतिशायने इति प्रकृत्यर्थविशेषणम् । अतिशयितरि विद्यमानात् प्रातिपदिकात् स्वार्थे तमप् इष्टन च स्यादित्यर्थः। फलितमाह-अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्या. पत्तौ शुक्लतरादिशब्दात् शुक्लादिगतमतिशयनमिति बोधः स्यात् । नत्वतिशयित. शुक्ल इति । तथाच शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात् । अतिशायने वर्तमानादित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यात् , न तु पटवादिभ्यः । अति. शयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः। अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधु!इत्यस्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादो वक्ष्येते।। अतः परिशेषाद्वहनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढय इति । द्रव्यस्य जातेर्वा स्वतः प्रकर्षयोगो नास्ति, अन्यथा घटतम इत्याद्यापत्तेः । किन्तु गुणद्वारैव द्रव्यजात्योः प्रकर्षयोगः । तथा च आढ्यतम इत्यत्र उत्कर्षविशिष्टः आढ्यः प्रकृत्यर्थः । तमस्तु तद्योतकः । तमपि सति 'सुपो धातु' इति सुपो लुक् , 'घकालतनेषु' इति योगेन सुबन्तादेव तद्धितोत्पत्तक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभि. धानान्न भवति । 'श्रेष्टतमाय कर्मणे' इति तु छान्दसमिति भाष्ये स्पष्टम् । लविष्ठ इति । लघुशब्दादिष्ठनि ओर्गुणे प्राप्ते 'इष्ठेमेयस्सु' इत्यनुवृत्तौ टे" इति टिलोपः । तिङश्च । अत्राप्रातिपदिकत्वादप्राप्ते वचनम् । तमप् स्यादिति । 'अजादी गुणवचना. देव' इति नियमादिष्ठन्नानुवर्तत इति भावः ।।
तरप्तमपौ घः । प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते, पितो घः तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तर ज्ञापयति । तस्य आतिशायनिकरणबहि तस्य सत्त्वे तत्सङ्ग्रहणार्थ प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पान्तरम्' 'लोपश्च बलवत्तरः।
For Private and Personal Use Only