________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदो
[तद्धिते प्रागिवीय
चतुर्थः । पञ्चमः । (१886) षष्टाष्टमाभ्यां च ५३५०॥ चादन् । षष्ठो भामः पाठः-षष्ठः । आष्टमः-अष्टमः। (१88) मानपश्वङ्गयोः कन्लुको च ५।३।५१ ॥ षष्ठाष्टमशब्दाभ्यो क्रमेण कन्लुको स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । अस्यानो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः-प्राष्टः, अष्टमः-आष्टमः। महाविभाषया सिद्धे लुग्वचनं पूर्वत्र आनी नित्याविति ज्ञापयति । (१885) एकादाकिनिच्चासहाये ५।३। ५२ ॥ चात्कन्लुको । एकाकी-एककः-एकः । (288) भूतपर्व चरट् ५।३ ५३ ॥ आढ्यो भूतपूर्व आढ्यचरः। (२०००) षष्ठया रूप्य च ५।३।५४ ॥ षष्ट्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याचरट् च । कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः-- ष्णचरः। तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः। नेत्यर्थः । प्रागेकादशभ्यः। शेषपूरणेन सूत्रं व्याचष्टे-पूरणप्रत्ययान्तात् भागे अनिति । द्वितीयतृतीयशब्दाभ्यां पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमि. त्यभिप्रेत्योदाहरति-चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किमर्थमिति शङ्कयम् , तस्य छन्दस्यपि प्रवृत्त्यर्थत्वात् । षष्ठाष्टमाभ्यां न च । पूर्वसूत्राविषये इति शेषः । ति लुप्तप्रथमाकम् । ने आदिवृद्धिः । चादनिति । इह न यथासढयम् , व्याख्यानात् । मान. पश्वङ्गयोः । अस्य अनो वेति । अष्टमशब्दात्पूर्वसूत्रविहितस्य अप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । अप्रत्ययः अन्प्रत्ययश्चेत्यर्थः । ननु 'सम. र्थानाम्' इत्यतो वाग्रहणानुवृत्त्यैव जानोरभावे सति पश्वङ्ग अष्टमो भाग इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्कयाह-महाविभाषयेति । पूर्वत्र ति । 'षष्ठाष्टमाया अच' इति सूत्रे इत्यर्थः। एवं षष्ठाष्टमाभ्यां शब्दाभ्यां आनोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः । एकादाकिनिच्चासहाये । असहायवाचकादेकशब्दा. स्वाथें आकिनिच्प्रत्ययः स्यादित्यर्थः । भूतपूर्व चरट । भूतपूर्वे वर्तमानात्प्रातिपदि. कात् स्वार्थे चरट् स्यादित्यर्थः । षष्ट्या रूप्य च। रूप्येति लुप्तप्रथमाकम् । भूतपूर्व इत्यनुवर्तते । षष्ठयन्तात् भूतपूर्वेऽर्थे इति । भूतपूर्वेऽथें विद्यमानात् षष्ठयन्तादित्यन्वयः भूतपूर्व इत्यनुवृत्तं हि श्रुतत्वात् षष्ट्या विशेषणम् । भूतपूर्व सम्बन्धे या षष्ठी तद. न्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः । कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसम्बन्धी गौरित्यर्थः। शुभ्रारूप्यशब्दे 'तसिलादिषु' इति पुंवत्त्वमाशय 'तसिलादयः प्राक् पाशपः' इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्त. र्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह- तसिलादिष्वित्यादि। शुभ्राया भूतपूर्व इति । गौरिति शेषः । शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासम्बन्धी गौरित्यर्थः ।
For Private and Personal Use Only