________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४० ]
बालमनोरमासहिता।
८८७
पञ्चधा कुरु । (१६४०) एकाद्धो ध्यमुअन्यतरस्याम् ५।३।३४॥ ऐकध्यम्एकधा । (188) द्वियोश्च धमुज ५।३।४। ॥ आभ्यां 'धा' इत्यस्य धमु. अस्याद्वा। द्वैधम्-द्विधा । धम्-त्रिधा । 'धमुमन्तात्स्वार्थे डदर्शनम्' (वा ३२३० ) पथि द्वैधानि । (१९६२) एधाच्च ५।३।४६ ॥ द्वेधा । त्रेधा। (१९६३) याप्ये पाशप ५।३।१७ ॥ कुत्सितो भिषक् भिषक्पाशः । (१६६४) पूरणाद्भागे तीवादन् ५।३।४८॥ द्वितीयो भागो द्वितीयः। तृतीयः । स्वरे विशेषः। 'तीयादीकस्वार्थे वा वाच्यः' (वा २६९१)। द्वैतीयीक:-द्वितीयः । ताीयोकः-तृतीयः । 'न विद्याया। (वा २६९२ )। द्वितीया, तृतीया विद्यत्येव । (१६४५) प्रागेकादशभ्योऽछन्दसि ५।३।४६॥ पूरणप्रत्ययान्ताद्भागेऽन् । न्यूनसहन्यस्य अधिकसङ्ख्याकरणम् अधिकसहयस्य न्यूनसहन्याकरणं च । आये उदाहरति-एक राशि पञ्चधा कुर्विति। द्वितीये तु अनेकमेका कुर्वित्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते, नतु क्रिपाप्रकार इति सूत्रारम्भः । एकाद्धो ध्य मुज. न्यतरस्याम् । एकात्धः इति छेदः। धाशब्दस्य ध इति षष्ठयेकवचनम् । एकशब्दा. त्परस्य धाप्रत्ययस्य ध्यमुनादेशः स्यादित्यर्थ । ऐकध्यमिति । नच एकशब्दात् ध्य. मुश्प्रत्ययः स्वतन्त्रो विधीयताम् । नतु धाप्रत्ययस्यादेश इति वाच्यम् , तथा सति अधिकरणविचाल एव सनिहितत्वादापत्तेः। द्वित्रोश्च धमुज। षष्ठी पञ्चम्यर्थे । 'ध' इति 'अन्यतरस्यामिति चानुवर्तते । तदाह-आभ्यामिति । परस्येति शेषः । धमुञन्ता. दिति । वार्तिकमिदम् । दृशिग्रहणात् कचिदेवायम् । पथि द्वैधानीति । तृणानीति शेषः । द्वैधमित्यस्मात् डप्रत्यये टिलोपे रूपम् । नव तसिलाइयः प्राक् पाशपः' इति डप्रत्य. यान्तस्याप्यव्ययत्वं शश्यम् , स्वभावतः सत्त्ववचनत्वेनाव्ययत्वासम्भवात् 'द्वैधा. नि' इति भाष्यप्रयोगाच्च । एधाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्य एधाजित्या. देशः स्यादित्यर्थः । ‘पञ्चम्यास्तसिल्' इत्यारम्भ 'एधाच्च' इत्यन्तै विहितप्रत्यया. न्तानामव्ययत्वम् । याप्ये पाशप । याप्यः। कुत्सितः 'निकृष्ट प्रतिकृष्टाव रेफयाप्याव. माधमाः इत्यमरः । कुत्सिते विद्यमानात् स्वार्थे पाशप् स्यादित्यर्थः। प्रवृत्तिनिमि. त्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये स्पष्टम् ।
पूरणाद्भागे। पूरणार्थकतीयप्रत्ययान्तात् भागे विद्यमानास्वाथै अन् स्यादि. त्यर्थः । अन्विधेः प्रयोजनमाह-स्वरे विशेष इति। 'नित्यादिनित्यम्' इति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदम् 'दृष्टं साम' इति सूत्रभाष्ये स्थितम् । न विद्याया इति। वार्तिकमिदमपि तत्रव स्थितम् । विद्यावृत्तः तायप्रत्ययान्तादीका
For Private and Personal Use Only