________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
योऽस्तातेविषये । (१९८३) उत्तराधरदक्षिणादातिः ५।३।३४ ॥ उत्तरात् । अधरात् । दक्षिणात् । (१९८४) एनबन्यतरस्यामदूरेऽपञ्चम्याः ५।३। ३५ ॥ उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चमी विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः। इह केचिदुत्तरादीनननुवयं दिक्छ. ब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् । अपरेण प्रामम् । (१४८५) दक्षिणादाच ५३१३६ ॥ अस्तातेविषये । दक्षिणा वसति । अपञ्चम्याः इत्येव । दक्षिणादागतः । (१९८६) आहि च दूरे ५।३।३७ ॥ दक्षिणाद्रे आहि स्यात् । चादाच् । दक्षिणाहि-दक्षिणा। (१४८७) उत्तराच्च ५।३।३८॥ उत्तयहिउत्तरा। (१४८८) संख्याया विधार्थ धा ५३।४२ ॥ क्रियाप्रकाराथें वर्तमा. नात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा पञ्चधा। (2858) मधिकरणवि. चाले च ५।३।४३ ॥ द्रव्यस्य संख्यान्तरापादेन संख्याया धा स्यात् । एक राशि
सड्डयमुदाहरणम् । पश्चात् । 'अपरस्य पश्चभावः, आतिश्च प्रत्ययः' इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः । उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः । एनबन्यतरस्याम् । 'अपञ्चम्या इति प्रागसेः' इति भाष्यम् । सूत्रक्रमे 'पूर्वाधर' इत्यासि वक्ष्यति । ततः प्रागित्यर्थः। उत्तरादिभ्य इति । उत्तराधर. दक्षिणादित्यनुवर्तत इति भावः । अदूरे इत्येतद्वयाचष्टे-अवध्यवधिमतोः सामीप्ये इति । 'पञ्चमी विनेति । पञ्चम्यन्तान भवतीत्यर्थः । यथास्त्रमिति । एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः। दिक्छब्दमात्रादिति । अञ्चत्यन्तात्तु नेदम् , व्यवस्थितविभाषाश्रयणात् । तेन प्राचेन ग्राममित्यादि न भवतीत्याहुः । दक्षिणादाच् । अस्तातेर्विषये इति । एतेन अदूरे इति नानुवर्तत इति सूचितम् । एवंच आच्प्रत्यये, 'उत्तराधरदक्षि. णा'दित्यातिप्रत्यये, दक्षिणोत्तराभ्याम्' इत्यतसुचि च त्रीणि रूपाणि। आहि च दूरे। दक्षिणाशब्दादिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणी. ति भावः । उत्तराच्च । आच् आहि चेति शेषः । अतपुचा आतिना च चत्वारि रूपाणि।
सङ्ख्याया विधार्थे धा। विधाशब्दस्यार्थः प्रकारः विधार्थः। 'विधा विधौ प्रकारे च' इत्यमरः । सामान्यस्य भेदको विशेष प्रकारः। स चाभिधानस्वाभावात् क्रिया. 'विषयक एवं गृह्यते । तदाह-क्रियाप्रकारेति । चतुर्धा पञ्चधेति । गच्छतोत्यादिक्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः। नवधा द्रव्यमित्यादावपि भवतीत्यादि क्रियापदमध्याहार्यम् । अधिकरणविाले च । अधिकरणं द्रव्य, तस्य विचालः विचालनं सहयान्तरापादनम् । तदाह-द्रव्यस्येति । सहयान्तरापादनं च
For Private and Personal Use Only