________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४०]
बालमनोरमासहिता ।
परे पूर्वादीनो पुरादयः म्युः। पूर्वस्याम्-पूर्वस्याः-पूर्वा वा दिक् । पुरः-पुर. स्तात् । अधः-अधस्तात् । अवः। (१९७७) विभाषाऽवरस्य ५।३।४१ ॥ भवरस्यास्तातो परेऽव: स्याद्वा। अवस्तात्-अवरस्तात् । एवं देशे काले च । दिशि रूढेभ्यः किम् । ऐन्द्रयो वसति । सप्तम्याद्यप्तेभ्यः किम् । पूर्व ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन्गुरौ वसति । 'अस्ताति च' (सू १९७६ ) इति ज्ञापकादसिरस्ताति न बाधते। (१६७८) दक्षिणोत्तराभ्यामतसुच ५।३। २८ ॥ अस्तातेरपवादः । दक्षिणतः, उत्तरतः । (1898) विभाषा परावराभ्याम् ५।३।२६ ॥ परतः। अवरतः । परस्तात् । अवरस्तात् । (१६८०) अञ्चेलक ५।३।३०॥ अञ्चत्यन्ताद्दिश्छन्दादस्ताते कस्यात् । 'लुक्तद्धितलुकि' (सू १४०८ ) । प्राच्या प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च। (१९८१) उपर्युपरिष्टात् ५।३।३१ ॥ अस्तातेविषये ऊर्वशब्दस्योपादेशः स्यात् , रिल् रिष्टातिलौ च प्रत्ययौ। उपरि-उपरिष्टाद्वा वसति, आगतो, रमणीयं वा । (१४८२) पश्चात् ५।३।३२ ॥ अपरस्य पश्वभाव आतिश्च प्रत्य. दर्शनाय 'पूर्वाधर' इत्यपि सूत्रमिहेवोपन्यस्तम् । पुर इति । पूर्वाशब्दात् असिप्र. त्ययः प्रकृतेः पुर आदेशः । पुरस्तादिति । पूर्वाशब्दात् अस्तातिप्रत्ययः प्रकृतेः पुर् आदेशः । अधः, अधस्तादिति । अधरशब्दात् असिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः अध् आदेशे रूपम् । अब इति । अवरशब्दात् असिप्रत्यये प्रकृतेः अव आदेशे रूपम् । विभाषाऽवरस्य । 'अस्ताति च' इति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह-प्रवरस्येति । एवमिति । पूर्वस्मिन् पूर्वस्मात् पूर्वो वा देशः, कालो वा पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । तनु 'दिक्छब्देभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेष. विहितेन बाधः स्यादित्यत आह-प्रस्ताति चेतीत्यादि । ____ दक्षिणोत्तराभ्याम् । दिग्देशकालवृत्तिभ्यामिति शेषः । दक्षिणतः, उत्तरत इति। नच तसुजेव प्रत्ययोऽस्तु । दिग्वतित्वे तु 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वेनैव दक्षिणतः इत्यादि सिद्धमिति वाच्यम् , स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु अकारोच्चारणमन्यतो विधानार्थम् । तेन पुरत इति सिद्धमित्याहुः । समा. नकालीनमित्यादिवत् पुरत इति प्रामादिकमेवेति बहवः । विभाषा। अतसुजिति शेषः । पक्षे अस्तातिः । अचेलृक् । प्राच्यामिति । लिङ्गविशिष्टपरिभाषया अस्तातेलुन् । उपर्युपरिष्टात् । 'ऊर्ध्वस्य उपभावा रिलप्रत्ययो रिष्टातिल्प्रत्ययश्च' इति भाष्यम् । तदाह-अस्तातेविषये इत्यादिना । वसति, प्रागतो, रमणीयं वेति । विभक्तित्रयस्य यथा
For Private and Personal Use Only