________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
सिद्धान्तकौमुदी
[तद्धिते प्रागिवीय
दिभ्यस्थास्यात्स्वार्थे । तेन प्रकारेण तथा । यथा। (१६७२) इदमस्थमः ५। ३१२४॥ थालोऽपवादः । 'एतदो वाच्यः' (वा ३२३५) । अनेन एतेन वा प्रकारेण इत्थम् । (१९७३) किमश्च ५.३।२५ ॥ केन प्रकारेण कथम् ।
इति तद्धिते प्राग्दिशीय प्रकरणम् । अथ तद्धिते प्रागिवीयप्रकरणम् ॥४०॥ (१६७४) दिकछब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्व. स्ताति: ५।३।२७ ॥ सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् । (१९७५) पूर्वाधरावराणामसि पुरधवश्चैषाम्। ५।३।३६॥ एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात् , तद्योगे ऋषी क्रमात् 'पुर 'अध्' 'अ' इत्यादेशाः स्युः। (१४७६) अस्ताति च ५।३।५० ॥ अस्तातौ प्रकारैर्भुङ्क्ते इति विशेषैरिति गम्यते । सादृश्यं त्विह न गृह्यते सर्वथेत्यादौ तदप्र. तीतेः । तेन प्रकारेणेत्यनन्तरं विशिष्ट इति शेषः । 'यथा हरिः तथा हरः' इत्यादौ यत्प्रकारवान् हरिः तत्प्रकारवान् हर इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः । इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेः थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चार गार्थः। मकारस्य उपदेशे अन्त्यस्वाभावान्नेत्त्वम् । यद्यपि 'न विभक्तौ' इति निषेधादेव मस्येत्त्वं न भवति। तथापि तदनित्यत्वज्ञापनार्थ मकारोच्चारणमित्याहुः । इत्थमिति । एतेतौ रथोः' इति प्रकृते. रिदमः इदादेशः । एतच्छब्दात् थमुप्रत्यये तु 'एतद' इति योगविभागात् इदादेशः । किमश्च । प्रकारवृत्तस्थमुरिति शेषः । कथमिति । 'किमः कः इति कादेशः।
इति तद्धिते प्राग्दिशीयानां विभक्तिसम्ज्ञकाना पूर्णोऽवधिः । अथ प्रागिवीयप्रकरणमारभ्यते । दिक्छब्देभ्यः । सप्तम्याधन्तेभ्य इति। सप्तमीपञ्चमीप्र. थमान्तेभ्य इत्यर्थः । रूढेभ्य इति । शब्दग्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः। तकारान्तः प्रत्ययः । 'सङ्ख्याया विधार्थ धा' इति सूत्रपर्यन्तमिदं सूत्रमस्यातिवर्जमनुवर्तते । अत्र विभक्तीनां दिगादीनां च न यथासङ्ख्यं, व्याख्या. नात् । पूर्वाधरावराणाम् । असीति लुप्तप्रथमाकम् । पुर अध, अव एषां द्वन्द्वात्प्रथ. माबहवचनम् । प्रस्तात्यर्थे इति । दिग्देशकालवृत्तिभ्य इत्यर्थः । प्रस्ताति च । अस्ता. तीति लुप्तसप्तमीकम् । अस्तातीति तकारान्तात् सप्तम्येकवचनं वा । 'पूर्वाधराव. राणामिति 'पुरधव' इति चानुवर्तते । तदाह-अस्ताप्ताविति । यद्यपि सूत्रक्रमे 'पूर्वाधर' इति 'अस्ताति च' इति च 'सङ्ख्याया विधार्थे' इत्यतः प्राक् पठितम् । तथापि अस्तातो पुराधादेशविधानाय 'अस्ताति च' इति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्र
For Private and Personal Use Only