________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३९]
बालमनोरमासहिता।
तदानीम् । 'तदो दावचनमर्थकं, विहितत्वात्। ( वा ३२४३ ) (१९६६) अन. द्यतने हिलन्यतरस्याम् ५३॥२१॥ कर्हि-कदा । यहि-यदा । तर्हि-तदा । एकस्मिन्काले एतर्हि । (१९७०) सद्यः परुत्परायैषमः परेघव्यद्यपूर्वारन्येधुरन्यतरेधुरितरेयुरपरेहारधरेघुरुभयेधुरुत्तरेयुः । ५।३।२२॥ एते निपात्यन्ते । 'समानस्य सभावो द्यस् चाहनि' (वा ३२४५) समानेऽहनि सद्यः । 'पूर्वपूर्वतरयोः परादेशः, उदारी च प्रत्ययौ संवत्सरे (वा ३२४६)। पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि । 'इदमः ( इश् ) समसण' प्रत्ययश्च संवत्सरे ( वा ३२४७) । अस्मिन्संवत्सरे ऐषमः । 'परस्मादेद्यव्यहनि' (व। ३२४८) । परस्मिन्नहनि परेचवि । 'इदमोऽश्भावो यश्च' (वा ३२४९) अस्मिन्नहनि अद्य । 'पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् च ( वा ३२५० ) पूर्वस्मिन्नहनि पूर्वेद्यः । भन्यस्मिनहनि अन्येयुः । उभयोरहोरुभय द्युः । 'युश्चोभयाद्वक्तव्यः' (वा ३२५१)। उभययुः । (१९७१) प्रकारवचने थाल् ५।३।२३ ॥ प्रकारवृत्तिभ्यः किमा.
च । इदमः सप्तम्यन्तात् कालवाचिन: स्वाथें दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति । इदंशब्दात् दानींप्रत्ययः, इश् । तदो दा च। सप्तम्यन्तात्कालप्रवृत्तेः तशब्दात् दाप्रत्ययाः, दानींप्रत्ययश्च स्यादित्यर्थः। तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति । 'सर्वैकान्य' इत्यनेनेति शेषः । अनद्यतने हिल। अनद्यतनकाल. वृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्य हिल्प्रत्ययो वा स्यादित्यर्थः । पने दाप्रत्ययः । एतस्मिन्काले एतहीति । एतदूशब्दात् हिल् । 'एतद' इति योगविभागात् रेफादौ एतादेशः।
सद्य:परुत् । 'समानस्य समावो यस् चाहनि' इति भाष्यवाक्यमिदम् । अहवृत्तः समानशब्दात् सप्तम्यन्तात् धस्प्रत्ययः । समानस्य सभावश्च निपात्यत इत्य. थः । सद्यः समानेऽहनीत्यर्थः । 'पूर्वपूर्वतरयोः परादेशः उदारी च संवत्सरे' इत्यपि भाष्यवाक्यम् । उच्च आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययो संवत्सरे अभिधेये । इदमः ( इश् ) समसण' इत्यपि भाष्यवाक्यम् । ऐषम इति । समसणि णकार इत् , सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । 'परस्मादेवव्यहनि इत्यपि भाष्यवाक्यम् । सप्यम्यन्तात् एद्यविरिकान्तः प्रत्ययः । इदमोऽशभावो यश्च' इत्य. पि भाष्यवाक्यम् । सप्तम्यन्तात् अकारान्तो धप्रत्ययः। पूर्वान्यान्यतरेतरापराध. रोभयोत्तरेभ्य एद्युस् च' इत्यपि भाष्यवाक्यम् । प्रकारवचने थाल । पञ्चम्यथें सप्त. मीत्याह । प्रकारवृत्तिभ्य इति । सामान्यस्य भेदको विशेषः प्रकारः। यथा बहुभिः
For Private and Personal Use Only