________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
सिद्धान्तकौमुदी
[तद्धिते प्राग्दिशीय
परतः, तो चानुदात्तौ स्तः । एतस्मिन्प्रामे सुखं वसामः। अतोऽत्राधीमहे । अतो न गन्तास्मः । (१६६३) इतराभ्योऽपि दृश्यन्ते ५।३।१४॥ पञ्चमीसप्तमीत. रविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । 'दृशिप्रहणाद्भवदादियोग एव' ( वा ३२४४ )। स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवानांप्रियः। आयुष्मान् । (१९६४) सर्वकात्यकियत्तदः काले दा ५।३।१५॥ सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् सर्वस्मिन्काले । सदा। सर्वदा। एकदा। अन्यदा । कदा। यदा। तदा । काले किम् । सर्बत्र देशे (१९६५) इदमो हिल ५।३।१६॥ सप्तम्यन्ता(काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे। (१४६६) अधुना ५।३।१७॥ इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थे अधुनाप्र. त्ययः स्यात् । इश् । 'यस्य-' (सू ३११) इति लोपः। अधुना। (१.६७) दानी च ५।३॥१८॥ इदानीम् । (१९६८) तदो दा च ५।३१॥ तदान्वादेशे' इत्यस्मात् अन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह-अन्वादेशेत्यादिना । अतोऽत्रेति । एतदूशब्दात् बलि प्रकृतेरशादेशे अत्रेति रूपम् । अतो न गन्तास्म इति । एतस्माद्ग्रामादित्यर्थः । एतदूशब्दात्तसिल प्रकृतेरशादेशः । 'एतदोऽन्' इत्येव सिद्ध अनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन तसोरनुदात्तत्वं सिद्ध. मिति शङ्कयम् , लित्स्वरापवादे अशोऽनुदात्तत्वे कृते लित्स्वराप्राप्त्या प्रत्ययस्व. रेण तसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् । इतराभ्योऽपि दृश्यन्ते । पञ्चमीसप्तमीतरविभक्तिभ्योऽपोत्यर्थः। फलितमाह-पञ्चमीसप्तमीतरविभक्त्यन्तादपीति । किमा. देरिति शेषः । एवमिति । स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घायुरित्याधुह्यमित्यर्थः ।
सर्वैकान्य । सप्तम्यन्तेभ्य इति । सर्वादिभ्य इति शेषः । सप्तम्या इत्येवानुवर्तते, व्याख्यानादिति भावः । सदा सर्वदेति । 'सर्वस्य सोऽन्यतरस्यां दि' इति सभावि. कल्पः । कदेति । किशब्दात् दाप्रत्यये सति तस्य 'किमः कः' इति कादेशः । इदमो हिंल । इदमः हिल् इति छेदः । एतहीति । इदम्शब्दात् हिल , 'एतेतो रथोः इत्येता. देशः । अधुना । 'इदम' इति 'सप्तम्या' इति 'काले' इति चानुवर्तते । तदाह-दम इति । इशिति । 'इदम इश' इत्येनेति शेषः । अधुनेति । इयदितिवत् प्रत्ययमानं शि. ब्यते । पठन्ति चाभियुक्ताः 'उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ॥" इति वयाकरणीमौपनिषदीं च प्रक्रियामाश्रित्य प्रवृत्तो द्वयर्थोऽयं श्लोकः । दानी
For Private and Personal Use Only