________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३९ ]
बालमनोरमासहिता ।
ಬಿದ
,
देस्तु द्वाभ्याम् । (१६५५) तसेच ५|३|० ॥ किंसर्वनामबहुभ्यः परस्य तसे - स्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् । ( १६५६ ) पर्यभिभ्यां च ५|३|६|| आभ्यां तसिल् स्यात् । ' सर्वोभयार्थाभ्यामेव ' ( वा ३२४० ) । परितः सर्वत इत्यर्थः । अभितः उभयतः इत्यर्थः । ( १६५७) सप्तम्यास्त्रल् ५|३|१०|| कुत्र । यंत्र । तत्र । बहुत्र । (१४५८) इदमोहः ५|३|११|| त्रलो ऽपवादः । इशादेशः । इह । ( १६५६ ) किमोत् ५|३|१२|| वाग्रहणमपकृ. ध्यते । सप्तम्यन्तात्किमोऽद्वा स्यात् । पक्षे । त्रल् । (१६६०) क्वाति ७।२। १०५ ॥ किमः क्कादेशः स्यादति । क । कुत्र । (१६६१) वा ह च च्छन्दसि ५|३|१३|| 'कुछ स्थः' | ' कुछ जग्मथुः । ( १६६२) एतदस्त्रतसोत्रतसौ चानुदात्तौ २|४| ३३ ॥ अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतोः
न्तात् तसिल, उत्वमत्ये च । पक्षे अमुष्मादिति भवति । बहुत इति । पक्षे बहुभ्य इति भवति । द्वयादेस्विति । सर्वनामत्वात् प्राप्तस्तसिल् द्वयादिपर्युदासान्नेत्यर्थः । तसेश्च । परस्य तसेरिति । ' प्रतियोगे पञ्चम्यास्तसिः' 'अपादाने चाहीयरुहो:' इति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल् किमर्थमित्यत आह-स्वरार्थमिति । लित्स्वरार्थमित्यर्थः । विभक्त्यर्थमिति । विभक्तिनिमित्तकत्यदाद्यत्वाद्यर्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वात् विभक्तित्वाभावात् त्यदाद्यत्वादिकं न स्यादित्यर्थः । पर्यभिभ्यां च । सर्वोभयार्थाभ्यामेवेति । वातिकमिदम् । परिषिञ्चति अभिषिचति इत्यादौ वाग्रहणात् पक्षे न तसिल् ।
सप्तम्या । किमादिभ्यः सप्तम्यन्तेभ्यः अद्वयादिभ्यस्त्र लित्यर्थः । कुत्र इत्यादिरूपाणि कृत इत्यादिवत् । इदमो हः । इदंशब्दात् सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः । किमोत् । अपकृष्यत इति । 'वा ह च छन्दसि' इत्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् । न विभक्ताविति निषेधस्तु न भवति, 'तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते' इति वार्तिकात् । क्वाति । क्व अतीति छेदः । क्वेति लुप्त प्रथमार्क 'क्रिमः कः' इत्यतः किम इत्यनुवर्तते । तदाह- किमः क्वेति । किंशब्दात् सप्तम्यन्तात् अत्प्रत्ययः तकार इत्, किमः कादेश इति भावः । कुत्रेति । अत्प्रत्ययाभावपक्षे त्रलि 'कु तिहोः' इति कुभावे रूपम् । केचित्तु 'किमोडत्' इत्यत्र उत्तरसूत्राद्वाग्रहणापकर्षे प्रमाणाभावात्त्रलं बाधित्वा नित्य एव अत्प्रत्ययः, कुत्रेति स्वपशब्द एवेत्याहुः । वा ह च छन्दसि । हेति लुप्तप्रथमाक्रम् । किमः सप्तम्यन्तात् हृप्रत्ययः स्यादित्यर्थः । चादत् त्रल् च । यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयम् । तथापि वाग्रहणस्य पूर्व सूत्रे अपकर्षज्ञानायात्र तदुपन्यासः । एतदस्त्रवसोः । 'इदमोs ५६ बा०
For Private and Personal Use Only