________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७:
सिमान्तकौमुदी
[तद्धिते मत्वर्थीय
३२२७) भो । सविहिते तु अर्थवान् । 'तदन्ताम्छ' (वा ३२२८)। धान्यार्थी। हिरण्यााँ । (१९४२) बकादिभ्यो मतुबन्यतरस्याम् पा-११३६॥ बल. वान्-बली । उत्साहवान्-उत्साही। (१९४३) संज्ञायां मन्माभ्याम् ५।२ १३७॥ मन्नन्तान्मान्ताच्चेनिर्मस्वथें । मन्-प्रथिमिनी। दामिनी । म-होमिनी । सोमिनी । संज्ञायाम् किम् । सोमवान् । (१६४४) कंशंभ्यां वभयुस्तितुतयसा ५।२।१३८॥ कम् , शम् इति मान्तौ । कम् इत्युदकसुखयोः। शम् इति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्यसोः सकारः पदत्वार्थः । कंव । कम्भः । कंयुः । कतिः। कंतुः। कंतः। कंयः। शंवः । शंभः । शंयुः। शंतिः । शंतुः। शंतः। शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनासिको वयो। (१६४५) तुन्दिवलिवटेभः ५।१३६॥ वृद्धा नाभिस्तुन्दिः । 'मूर्धन्योपयोऽयम्' इति माधवः । तुन्दिभः। बलिभः । वटिभः। पामादित्वादलिनोऽपि ।
त्वयं इनिरेवेत्यर्थः । सर्वादश्चेति । वातिकमिदम् । इनिरेवेति शेषः । अर्थाच्चासनिहिते इति । वातिकमिदम् । असन्निहितविषयकादर्थशब्दात् इनिरेवेत्यर्थः । श्री. ति । असन्निहितः अर्थः अस्येति विग्रहः । अर्थो नास्तीति यावत् । अत्र विरोधा. दस्तीति न सम्बध्यते । अर्थोऽसन्निहितोऽस्येत्यर्थे अप्राप्त एव इनिविधीयत इति कैयटः । प्रत्ययविधौ तदन्तविधिनिषेधादाह-तदन्ताच्चेति । अर्थशब्दान्तादपि इनि. वक्तव्य इत्यर्थः । ___ बलादिभ्यो । मतुबभावपक्षे सन्निहितः इनिरित्यभिप्रेत्योदाहरति-बलवान् बलीति। संज्ञायां मन्माभ्याम् । प्रथिमिनीति । 'पृथ्वादिभ्य इमनिज्वा' इमनिजन्तः प्रथिमन्. शन्दः । अन्न मनोऽनर्थकत्वेऽपि 'अनिनस्मन्' इति तदन्तविधिना इमनिजन्तोऽपि गृह्यते । प्रथिमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणडीपि प्रथिमिनीशब्दः। दामि. नीति । दामनशब्दादिनी टिलोपे डीविति भावः । मेति । मान्तोदाहरणसुचनमिदम् । होमिनि सोमिनीति । होमशब्दात्सोमशब्दाच्च इनौ डीबिति भावः। कंशंभ्याम् । व, भ, युस , ति, तु, त, यस् , एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति । मत्वथें इति शेषः । पदत्वार्थ इति । अन्यथा कम् इत्यस्मात् युप्रत्यये यप्रत्यये च कृते भत्वात् पदत्वाभावादनुस्वारो न स्यादिति भावः । वकारयकारपरस्येति । बहब्रीहिः । वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः। तुन्दिवलि । तुन्दि, वलि, पटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्व. सर्वम् । वटिभ इति । 'वट वेष्टने' वटनं वटिः सोऽस्यास्तीति विग्रहः । महशुभमोर्युस् ।
For Private and Personal Use Only