________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
(१९३५) वातातीसाराभ्यां कुक्च ५२।१२६॥ चादिनिः । वातको । अतिसारकी । रोगे चायमिष्यते । नेह । वातवती गुहा । 'पिशाचाच्च' (वा ३२२४)। पिशाचको ।(१९३६) वयसि पूरणात् ५।२।१३०॥ पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्यै। मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चम्युष्टः । ठनादिबाधनार्थमिदम् । वयसि किम् । पञ्चमवान् प्रामः । (१९३७) सुखादिभ्यश्च ५।२।१३१॥ इनिर्मत्वर्थे । सुखी। दुःखी । 'माला क्षेपे' (ग० सू ११६) माली । (१९३०) धर्मशीलवर्णान्ताच्च ५।२।१३२॥ धर्मायन्तादिनिमत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशोखी। ब्राह्मणवर्णी । (१९३६) हस्ताज्जातो ५।२।१३३॥ हस्ती । जातौ किम् । हस्तवान्पुरुषः । (१४४०) वर्णाद्ब्रह्मचारिणि ५।। १३४॥ वर्णी । (१६४१) पुष्करादिभ्यो देशे ५२।१३५॥पुष्करिणी । पभिनी। देशे किम् । पुष्करवान्करी 'बाहुरुपूर्वपदावलात्' (वा ३२२५) बाहुबली । ऊरु. बली । 'सर्वादेश्वः (वा ३२२६ ) सर्वधनी । सर्वपीजी । 'अर्थाच्चासनिहिते ( वा एवंविधवार्तिकस्य भाष्ये अदर्शनात् । अत इत्येवेति । समासान्त इति सूत्रभाष्यरीत्या मण्डकप्लुत्या तदनुवृत्तेरिति भावः। चित्र कललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाभावादिनिनेति भावः । ननु 'अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्ध पुनरिह इनिग्रहणं किमर्थमित्यत आह-सिद्धे प्रत्यये इति । ठनादीति । आदिना मतुपः सङ्ग्रहः।
वातातीसाराभ्यां कुक्च । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत, उकार उच्चारणार्थः। कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः। अतिसारकीति । अतीसाररोगवानित्यर्थः । रोगे चायमिति । व्याख्यानादिति भावः। रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याप्रती. तेरिनिकुको नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चे. त्यर्थः । वयसि पूरणात् । 'अत इनिठनावित्येव इनिसिद्धः किमर्थमिदमित्यत आहठनादिबाधनार्थमिति । सुखादिभ्यश्च । इनिर्मत्वर्थे इति । इनिरव, नतु ठनित्यर्थः । माला क्षेपे इति । सुखादिगणसूत्रमिदम् । धर्मशील । धर्माचन्तादिति। धर्म, शील, वर्ण एतदन्तादिनिरेवेत्यर्थः । हस्ताज्जातौ । हस्तान्मत्वर्थे इनिरेव समुदायेन जातिविशेषे गम्ये इत्यर्थः । वर्णाद्ब्रह्मचारिणी । वर्णशब्दान्मत्वर्थे इनिरव समुदायेन ब्रह्मचारिणि गम्ये इत्यर्थः । वर्णीति । वर्णः ब्राह्मणादितत्तद्वर्णोचितवसन्तादिकालमुपनयनम् , सोऽस्यास्तोति विग्रहः । पुष्करादिभ्यो देशे। पुष्करशब्दान्मत्वर्थे इनिरव स्यात् देशे गम्ये । बाहुरुपूर्वपदाबलादिति । वार्तिकमिदम् । बाहु, अरु एतत्पूर्वपदकात् बलशब्दान्तान्म.
For Private and Personal Use Only