________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
छन्दसि इति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि 'अहंशुभमोः-' (सू १९४६ ) इत्यत्रैवोर्णाग्रहणं कुर्यात् । (१९३०) वाचो ग्मिनिः ५।२।१२४॥ वाग्मी । (१९३१) आल जाटचौ बहुभाषिणि ५।२।१२५॥ 'कुत्सित इति वक्तव्यम्' ( वा ३२२३)। कुत्सितं बहु भाषते वाचालः वाचाटः । यस्तु सम्यग्बहुभाषते स वाग्मीत्येव । (१६३२) स्वामिन्नैश्वर्य पा२।१२६॥ ऐश्वर्यवाचका. स्वशब्दान्मत्वर्थे आमिनच् । स्वामी । (१९३३) अर्शमादिभ्योऽच् ५।२। १२७॥ अास्यस्य विद्यन्ते अर्शसः। आकृतिगणोऽयम् । (१९३४) द्वन्द्वोप. तापगोत्प्राणिस्थादिनिः ५।२।१२॥ द्वन्द्वः । कटकवलयिनी । शङ्खनुपुरिणी । उपतापो रोगः । कुष्ठी । किलासो। गा निन्यम् । ककुदावर्ती काकता. लुकिनी । प्राणिस्थात् किम् । पुष्पफलवान्घटः। 'प्राण्यङ्गान' । पाणिपादवती । 'अतः' इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् । ___ ऊर्णाया युस् । ऊर्णायुशब्दे 'यस्येति च' इति लोपमाशाह-सित्वादिति । अनु. वर्तयन्तीति । 'बहुलं छन्दसि' इत्यस्मादिति शेषः । वाचो ग्मिनिः । वाचशब्दात मत्वर्थे रिमनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः। अतद्धित इति पयुदा. सात् गकारस्य नेत्संज्ञा । वाग्ग्मीति । वाशब्दात् रिमनिप्रत्यये कुत्वं, जश्त्वम् । प्रत्यये गकारोचारणं तु 'प्रत्यये भाषायाम्' इत्यनुनासिकाभावार्थम् । आलजाटचौ । वाचशब्दात् आलच , आटच् एतौ मत्वथें बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु, अकुत्सितं च यो वदति तत्रापि वाग्मीति कुतो न भवतीति वाच्यम् , 'यो हि सम्यग्बहु भाषते वाग्ग्मीत्येव स भवतीति भाष्यबलेन पूर्वसूत्रस्य सम्यक् बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः । स्वामिन्नश्वयें । ऐसयें इति प्रकृतिविशेषगमित्यभिप्रेत्याह-ऐश्वर्यवाचकादिति । आमिनजिति । निपात्यत इति शेषः । स्वामीति । स्वं ऐश्वर्य', तद्वानित्यर्थः । नियन्तेति यावत् । ऐश्वर्येत्युक्तर्धनवानित्यर्थे स्वामीति नाभवति । अर्शआदिभ्योऽच् । अर्शमशब्दः आदिः एषामिति विग्रहः । अर्शस इति । अर्शः गुदरोगविशेषः । द्वन्द्वोपताप। द्वन्द्वसमासात् उपतापवा. चकात् गर्थवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनिः स्यादित्यर्थः । द्वन्द्वेति उदा. हरणसूचनम् । कटकवलयिनीति । कटकवलययोः कश्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणं-रोग इति। किलासः कुष्टभेदः । गमित्यस्य विवरण-निन्द्यमिति । ककुदावर्तीति । ककुद ग्रीवाया अधस्थात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सः अस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवान शरणम् ,
For Private and Personal Use Only