________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमालहिता।
७५
बीह्यादिपाठादिनिठनौ । मायी, मायिकः । क्विन्नन्तत्वात्कुः । सम्बी। मामयस्योपसंख्यानं दीर्घश्च' (वा ३२१३) आमयावी । 'वृन्दाभ्यामारकन्' (वा ३२१४ )। शृङ्गारकः । वृन्दारकः । 'फलबर्हाभ्यामिनच्' (वा ३२१५)। फलिनः । बर्हिणः । 'हृदयाच्चालरन्यतरस्याम्' (वा ३२१६) । इण्ठनौ मतुः प्च । हृदयालुः-हृदयी-हृदयिका-हृदयवान् । 'शीतोष्णतृप्रेभ्यस्तदसहने- (वा ३२१५) । शीतं न सहते शोतालुः । उ गालः 'स्फायितञ्चि' (सू १७० ) इति रक् । तृपः पुरोडाशः, तं न सहते सुप्रालः । 'तृपं दुःखम्' इति माधवः । 'हिमाच्चेलुः ( वा ३२१८) । हिम न सहते हिमेलुः । 'बलादूलः' (वा ३२१९) बलं न सहते बलूलः । 'वातासमूहे च' (वा ३२२० ) । वातं न सहते वातस्य समूहो वा वातूलः । 'तपर्वमरुद्भयाम्' ( वा ३२२१)। पर्वतः । मरुत्तः । (१९२९) ऊर्णाया युस् । ५।२।१२३॥ सित्त्वात्पदत्वम् । कर्णायुः । अत्र असन्त, माया, मेधा, सज् एभ्यो विनिप्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति । 'तसौ मत्व|' इति भत्वान्न रुत्वमिति भावः। यशस्वानिति । 'एकगोपूर्वात्' इति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्यामहमिह मण्डकप्लुत्या अनुवर्तते । तसो मत्वर्थे। इति सूत्रे यशस्वानिति भाष्यो. दाहरणादिति भावः । नम्वीत्यत्र 'प्रश्वः इति षत्वमाशयाह-किन्नन्तस्वा. दिति । पामयस्येति । आमयशब्दात् मत्व| विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृवृन्दाभ्या. मिति । फलबर्हाभ्यामिति । हृदयाच्चालुरन्यतरस्यामिति च । वार्तिकत्रयमिदम् । मतुप्चेति । वक्तव्य इति शेषः, भाष्ये तथोक्तत्वात्। चुटू इति चकारस्येसज्ञा। अन्यतरस्यां ग्रहणाच्चालोरभावे इनिठनौ। समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेमतुबपि । तथा. चात्र चत्वारः प्रत्ययाः । तदाह-हृदयालुरित्यादि । 'शीतोष्णतृप्रेभ्यः तम्न सहते' इति वार्तिकमर्थतः सगृहणाति-शीतेति । शीत, उष्ण, तृप एभ्यः द्वितीयान्तेभ्यः न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः। तृपः पुरोढाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमाच्चेलुरिति । वार्तिकमिदम् । हिमशब्दात् द्वितीयान्तात् न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । वलादूल इति । तत्र सहते हत्यथें वक्तव्य इति शेषः । वातासमूहे चेति । षष्ठयन्ताद्वातशब्दात् समूहेऽथे, द्वितीयान्तात् न. सहते इत्यर्थे च, उलप्रत्ययो वाच्य हत्यर्थः । तपर्वमरुद्भयामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप वक्तव्य इत्यर्थः । तन्वक्तव्य इति वृत्तित् , हरदत्ताच । प्रौढमनोरमायां तु निस्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसम्मतं नित्यमेव स्थापितम् । रूढत्वादन्यवावर्थाभावान मतु।
For Private and Personal Use Only