________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૭૩
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते मत्वर्थीय
इलच्च ५।२।११७॥ चादिनिठनौ मतुप् च । तुन्दिल: -- तुन्दी - तुन्दिकः - तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि । 'स्वाताद्विवृद्धौ' (ग० सू० १२४ ) विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य स कर्णिकः - कर्णीकर्णिकः कर्णवान् । (१६२५) एकगोपूर्वानित्यम् ५।२।११८ ॥ एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः । (१६२६) शतसहस्रान्ताश्च निष्कात् ५|२| ११६ ॥ निष्कात्परो यो शतसहस्रशब्दौ तदसारप्रातिपदिकाट्ठस्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः । (१६२७) रू. पादाहतप्रशंसयोर्य ५|२| १२० || आहतं रूपमस्यास्तीति रूप्यः कार्षापणः प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहत - इति किम् । रूपवान् । 'अन्येभ्योSपि दृश्यते' (वा ३२१० ) । हिम्याः पर्वताः । गुण्याः ब्राह्मणाः । (१६२८ ) मस्मायामेधास्त्रजो विनिः ५|२|१२१ || यशस्वी - यशस्वान् । मायावी ।
1
तु नित्यर्थः । यवखति । यवखल, नौ, कुमारी एभ्यः ठनेव, न त्विनिरित्यर्थः । परिशिष्टेभ्यस्तु वीह्यादिगणपठितेभ्यः उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम् । तुन्दादिभ्य इलच्च । मतुप्चेति । समुच्चयार्थ कान्यतरस्याग्रहणावृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्तादिगुणपठिताः । स्वाङ्गाद्विवृद्धाविति । गणसूत्रमिदम् । वृद्धविषयात् स्वाङ्गादिलच्, इनिठनौ मतुप् चेत्यर्थः । कपिल इति । वृद्धौ कर्णौ यस्येति विग्रहः । एकगोपूर्वान्नित्यम् । एक पूर्वात् गोपूर्वाच्च नित्यं ठञ् स्यादित्यर्थः । यद्यपि नित्यग्रहणाभावेऽपि इनिठनोर्निर्वृत्तिः सिध्यति । तथापि समुच्चयार्थ कान्यतरस्यांग्रह - णानुवृत्त्या मतुप् समुच्चीयेत । तन्निवृत्यर्थं नित्यग्रहणम् । ऐकशतिक इति । 'पूर्व काल ' इति समासः । 'सङ्ख्यायाः संवत्सर' इत्युत्तरपदवृद्धिस्तु न तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात् । शतसहस्र । निष्कात् पराविति । असामथ्र्येऽपि सौत्रत्वात् । समास इति भावः ।
रूपादाहत । आहतेति भावे कः । आहतविशेषणकात् प्रशंसाविशेषणकाच्च रूपशब्दात् मत्वर्थे यप् स्यादित्यर्थः । श्रहतं रूपमिति । आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्द इत्यर्थः । रूप्यः कार्षापण इति । परिमाणविशिष्टः रजत सुवर्णादिर्मुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते । तत्स्वरूपं च स्वर्णकारकृता हनननिष्पा धमिति बोध्यम् । रूप्यो गौरिति । प्रशस्तरूपसम्पन्न इत्यर्थः । अन्येभ्योऽपीति । वार्तिकमिदम् । रूपशब्दादन्येभ्योऽपीति यप् दृश्यत इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप्, बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राह्मणा इति । प्रशंसायां यप् । प्रशस्तगुणसम्पन्ना इत्यर्थः । अस्मायामेधास्त्र जो विनिः । असित्यनेन असन्तं विवक्षितम् ।
For Private and Personal Use Only